पृष्ठम्:वेदान्तकल्पतरुः.pdf/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१९
अदित्यादिमत्यधिकरणम् ।

निरित्याशङ्कणlह यत्र हीति । यत्र ऋीयादिकर्मणः सकाशात्फलं तचैत्रं भवत्वित्यर्थः । प्रस्तुते वैषम्यमाह यत्र स्विति । इह सवत्समस्तस्यै खलु ७९४ । २ साम्न उपicनं साध्अिति पञ्चभक्तिकसमभक्तिकEफलसमेषासनस्य वाक्या न्तरेणाऽभिहितत्यात्यञ्चविधत्वमात्रं गुणं उपावनायेपाधीयते एवं सन्नि* यच गुणत्फलं ले(कादि भवति तत्र गुणस्य क्रियत्वेन लेक्रादिभिः सम त्वात् तं पुरुषः करोतीत्येवं नास्ति कुत इमं लोकं * विद्यया संस्कृत्य वीर्यवत्तरं कुर्याद् अते लोकादिष्वपि समाससंभव इत्यर्थः । गुण। फलसिद्भिः केवलाद्वा यत्किञ्चिन्नियसंबन्धाद् प्रकृतकर्मसंबन्धाद्वा आद्य द्वितीयावतिप्रसक्ते तृतीये तु प्रकृतक्रियावैशिष्ट्यदस्ति गुणस्यापि कार्यत्वम् त्याह ने तावदित्यादिना । भवन्तूत्कृष्ट । आदित्यादयः तेभ्यस्त्वतिया रूपेभ्यः कथं फलसिद्धित्यािशङ्का सदृष्टि: फलं भवेदित्याह स्वयमे वेति । यथा माणवके ऽग्निदृष्टिः केन चिंतीव्रत्वादिगुणयोगेन श्रेणी । तत्र हेतुः अनभिभूतएवकत्वादिति । नाभिभूते माणवको यया खो गैर्ण दृष्टिरनभिभूतगणघका तस्या भावे ऽनभिभूतमाचकत्वं तत इत्यर्थः । दऍन्तिकमाहं तथेहापीति j दृष्टान्तं प्रपश्यति न हीति । दष्टॅन्तिकं विशदयति तथैथमपीति । अन्यथापीति । सत्यां लक्षणायां न गणी वृतिदैर्बल्यात् । तथा च क्लाम संबन्थमजं पृथिव्यन्येच्सम शब्दप्रयोगे कारण संबन्थश्च वंशमाळस्तत्वमपि संभवतीत्यर्थः । श्वम अन्यथा व्य. घपत्तिमुक' ऽन्यथैवोपपत्तिमाह अक्षरन्यासेति । इयमेवर्गिति चेत्यादेर क्षरन्यासः स्यादित्यन्तस्य भाष्यस्य तात्पर्यमुया। सिद्धान्ते ऽक्षराजस्यमपर मपि दगेयैस्तां च लोकेषु पञ्चविधमित्यादिभाष्यस्य तात्पर्यमाह लोके ष्वित्यादिना । सामधीर्यदि लेकेष्वध्यस्येत तदा समान नेपास्येरन् । ततः किं जातमत आह तथा चेति । परिकल्पनमेवाभिनयेन दर्शयति सास्नेतीति | सामसु ले।कानामुपास्यत्वे श्रुत्यन्तरभङ्गश्च स्यादित्याह लोकेष्वितीति । सप्तमीभत्रै बैकसिंहुमुदहरणमह श्रृंगारइति । अगरे ७१५ ॥ ४ गृहे गये वस्यन्तमिति प्रयेगे अगारं गयां सञ्चरणेन पविवक्रियतामिति सप्तमीं भव कर्मत्वं लक्ष्यते एवं प्रबारे प्रावरणधस्त्रे कुसुमानि वास्य-ता-


एवं चेनि २ पु• प्र. | लोकमिति नास्ति = यु• । + सभ्यसे इति २ घु - घा !