पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

१४ । १७ करिष्यत्तइत्यर्थः । प्रतिपत्तुः प्रत्ययादिति । सामानाधिकरण्ये पञ्चम्यौ । १) । ५९ १६

वस्तुतस्त्वहमुलेखयेभ्यरजतस्य भ्रमादिदन्तया प्रतीतिरिति शङ्कते

भ्रान्तमिति । भ्रान्तिरुपविकल्पस्य हि स्वरुपमविकल्पकं ग्राह्ययं तदेव बा ह्यत्वेन सविकल्पकत्वेनाध्यवसेयमित्यर्थः । सिडे ज्ञानाकारत्वे एवं कल्येत तटेव कुत्तम्तचाह ज्ञानाकारतेति । प्रागुक्तन्यायात् प्रवेदनीयेत्यर्थः । बाध्यक्रप्रत्यय: किं साक्षाञ् ज्ञानाकारतां दर्शयत्यर्थाद्वेति विकल्प्याद्यमनु भवविरोधेन निरस्य द्वितीयं शङ्कते पुरेरावर्त्तित्वेति । इदन्ताप्रतिषेधा ऽनिदन्तां गमयेत्स च देशान्तराटिसत्त्रे ऽपि स्यादित्यन्यथेrपपत्तिमाह असंसानिधानेति । आख्यातिमते हि रजतस्यासंनिधानाऽग्रह: संनिहितत्वेन व्यवहारहेतुत्वाद् भ्रम: । तन्निषेधे ऽसंनिधानग्रहरुपेो बाध: प्रागभावनिवृत्ति रूपत्वाड़ावस्य । तस्मादारोप्योर्थ: प्रतिपतुरसंनिहिता भवतीत्यर्थः । यदुत्तं कल्पनागैरवमिति तचाह न चैष इति । सर्वसंमत्तस्य व्यवहारमाचबाधस्य निषेधय: किं तु शुक्तौ प्रतीतं रजतमित्यन्ययाख्यातिमाशङ्काह न च रजत म्बनं किं न स्यादत्त प्राह न खल्विाति । सर्वेषां पुरोवर्तिनां लेष्टादीना तचाह नापीति । एषमर्थमारोपितं प्रतिषिध्य मिथ्याज्ञानमपि निहूते अपि चेति । ननु मिथ्याव्यवहारसिद्धार्थ विपर्यये वाच्यस्तवाह तथा चेत्या दिना । शुक्तिस्वरुपस्य इदमात्मकसामान्यं प्रति विशेषस्याऽग्रहादिदमिति ट्रव्यमाचग्रहणं भवतीत्यर्थः । गृहीतग्रहणस्व प्रकाशनस्वभावेत्यर्थः । संनिहितरजतेति । संनिहितरजतगोचरं हि ज्ञान मिदमिति रजतमित्याकारयेोरसंसर्गे न गृह्णाति तये: संस्टष्टत्वेनासंसर्गाभा वात् । न च स्वगतं विवेकमेकज्ञानत्वादेवमेते अपि ग्रहणस्मरणे परस्परं भिन्ने अपि स्वगतभेटदं न गृहीत्त: । नाप्यसंस्मृौ स्वगेचरौ तथैव निवेदयत इति सारुप्यम् । काचेचा हरिन्द्रव्यविशेषः । निषेध्यभ्रमाभावे निषेधानुपपत्तिमाशङ्कयाह १३ । २२ भेदाऽग्रहेति । इतरेतराभावबाथाटितरेतराभावाऽयहनिवृत्ते तद्धेतुकव्यव