पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२३
आप्रायणाधिकरणम् । तदधिगमाधिकरणम् ।
७१७।५४
तदधिगम उत्तरपूर्वघयेरश्लेषविनाशं तद्रुपदेशात् ॥ । १३ ॥

विपरीतफलत्वमेव दर्शयति यन्धभफल मिति । शास्त्रेण श्वमेध दिफलाय सुखय विहितं ब्रह्म इत्यादि चानर्थकात्मक्रनरकपातपरिहाराय शस्त्रेण प्रतिषिद्धं प्रतिषेधे कृते हि न प्रवर्तेरन्निति मत्वेत्यर्थः । अश्वमेधा दि दृष्टान्तार्थमिहेदहूतं इतरस्यापीत्यनन्तरार्थं च । अत्र ले।के कक्षीयुपरते 5पिं तदपूर्वं तस्य कर्मणे पूर्वं सुखदु:खेपभेगात् प्रागविरन्तुमतद्धर्नतुं नाहंत्यपि तु निर्जीर्तितुमेवाहंसति यत्सि हस्तिनेच्यते तत्किं न किमपीति योजना । अत्र हेतुमाह स हीति । ननु स्वर्गकामस्य यागविधिसमय- द्यथा यागस्य स्वर्ग सधनत्वमेवमनर्थफलपूपवत: प्रायश्विनविधिवशात प्रायश्चित्तस्य पापनिवृत्यर्थत किं न स्यादत आह तद्विधानस्य चेति । एनस्वी पापी नरस्तस्मिन्नधिारिणिं प्राप्ते विधीयते यथा गृहदद्भवति प्रप्ने शमवतीष्टिः अधिार्व्यिावृत्तिपरं धिशेषणं न फलपरमित्यर्थः । युक्तं गृहे दाहदेर्निष्पन्नत्वेन निष्पादयितुमशक्ष्यत्वादधिकरिष्यावृत्यर्थत्वं पापनि वृतेस्तु कर्तुं शक्यत्वादिषुEFधनत्वबंधी प्रायश्चितविधिस्तन्निवृतिफल इत्या शङ्का तदभ्युएगमेन प्रकृते वैषम्यमाह यदि पुनरित्यादिना । मेध्व दिति वैधर्यदृष्टान्तः । यथा मेक्षसंयोगेन श्रवणतद्धेतुत्वं ब्रह्मज्ञानस्य नेवं दुरितक्षयहेतुत्वं तत्संयोगेनाप्रवणादित्यर्थः । नम दुरितक्षयाभावे कथं मेक्षसिद्धिरत आह तथापीति । अथ देशद्यपेक्षत्वे मे।क्षस्यानि त्यत्वं स्यातही प्रकारान्तरेण कर्मनिधृतिमाह शास्त्रेति । राज्ञेन शरैरेण बहुकालव्यापिना क्रमेणेपभेगेन सर्वकर्मक्षये ज्ञानान्मोक्ष इत्यर्थः । अत्रै केन शरीरेणविधमकर्मफलभे।ो नाऽनुपपन्नस्तर्हि कल्पान्तरमाह योगधैव चेति | ऋद्धेन समृद्धेन । यद्यपि ब्रह्मविद्य पापक्षयद्दर्शन न विहिता तथापि विश्वपापक्षयये।रेक पुरुष संबन्धनिर्देशान्यथानुपपत्या साध्यसाधनत्व मवगम्यताम् इत्याशङ्काथंघादलिङ्गस्य निषेधसामग्रीबगतेन पापगताऽनिष्टफ लपर्यन्तत्वेन प्रचलेन बाधमाह स्थिते चेतस्मिन्निति । यथा न्यायधला- त्स्थितइति संबन्धः । न प्रबलमित्येव दुर्बलं बाधते किं तु सति विरोधे न चेह स इति सिद्धान्तयति व्याख्यायेतेतीति । ननु सुगुण्यविद्यानामैश्वर्यफ- ७१८ । ३१ लान कथं पापनिवर्तकत्यमत आह उभयेति । वाक्यद्वयेन तद्यथेषीकाकूलं