पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२४
अग्निहोत्र।द्यधिकरणाम् ।

त्वेन सत्यत्वादिति तचह न च ज्ञानेति । मिथ्यत्वेनात्रिशेषित पानमा चजन्या न भवन्तीत्यर्थः । यदि भवेयुस्तचह्न ज्ञानमात्रादिति । उत्पादने या । रज्जुज्ञनादपि तदापतेरित्यर्थंः । हेसुद्रा भयादेः सत्यत्वं निषिध्य स्वरूपेणापि निषेधति न च कार्यमपीति । अरम्भणाधिकरणे कार्यमा। यस्य मिथ्यात्वसमर्थेनादित्ययेः । ननु रज्ज्ञास्थैज़न श्य भयादेश्च मिथ्यात्वे कथं कार्यकारणभावस्तत्राह अनिर्वाच्याच्चेति । कार्यकारणभावे ऽपि न वास्तवः स्वप्ने हस्तिनद्वाबनवदित्यर्थः । एवं च कम्पदेयंया संस्कर- द्वारा ऽनुवृत्तिरेवं कर्मणामपीति संस्कारपक्षे ऽपि समर्थित; । न विमेक्ष्ये न विमेयते । संपत्स्ये संपत्स्यते । तफरलेपश्छान्दसः * ॥

७२४ । ३
अग्निहोत्रादि तु तत्कार्ययैव तद्दर्शनात् ॥ १६ ॥

उत्यन्नबिद्याजन्यकर्मक्षयस्य प्रारब्धफलकर्मस्वपथाद उक्तः । इदानी- मप्रारब्धफलेष्वपि केषु चित्तस्यापवादे ऽभिधीयत इति संगतिमभिप्रेत्य पूर्व पक्षमाह यदेत्यादिना । ननु विद्यार्थमेवाग्निहोत्रादि येगमारुरुहुणऽनुष्ठी यतां विद्योदयश्च सन्निवर्ततां फलविनश्यत्वात्कर्मणः तत्र कथमननुष्ठे यत्वमिति तदुच्यते यदि विद्या पुण्यस्य कस्य चिन्नवर्तिका तर्हि पुण्यान्त रादपि नेदतुमर्हति न हि तमेनिंबर्तकः प्रदीपस्तमे।न्तरादुदेति विरोधस्य जात्युपाधिकत्वादिति तस्यथेतरपुण्यवद्विद्यया नाशादिति विनंठं येग्यत्वा- दित्यर्थः । ननु विरुध्यन्तामन्यानि कर्माणि विद्यया यज्ञtदीनि तु न निरु द्वानि यनेत्यादिशास्त्रप्रामाण्यनेयं विद्यया सह मोक्षलक्षणेकर्यकरत्वा वगमादिति । तत्राह न च विविदिषन्तीति । पूर्वोत्तरे इति । विद्या जन्मन इति शेषः । पूर्वस्य क्षयटुतरस्याश्लेषादित्यर्थः । प्रमाणस्यान्यथा- विद्विमाह तस्मादिति । यज्ञादिति । यज्ञादेर्भक्षसाधनत्वगन्ये ऽपि वाक्ये न श्रूयते किं तु ब्रह्मज्ञानस्य यज्ञादिविशिष्टधनसाध्यत्वस्तुतिः यज्ञादीनां च ज्ञानलक्षणविशिष्टसाध्यं प्रति साधनत्वनिर्देशमाचच्च स्तुतिः न तु साध्यसाधनत्वमस्ति विरोधस्योक्तत्वादित्यर्थं । अथैवादत्वस्फुटीकरणाय


तत उत्पदे स २ ए• घा + य - श्र* २ प• ९ मू".१४ अनेकादशम् अमरकोtधकरणं पूरीम् । तत्र सूत्रम्-अनारब्धफाय एव तु पूर्व तदवधः १५ ।। ॐ साध्य नवें शादिति २ पु• पार ।