पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२८
वेदान्तकल्पतरौ [त्र्प्र.४ पा.१ त्र्प्रधि.१२-१४
 

ययाऽनुपलब्धिसूचनायं यत्तेमानापदेशग्रहणम् । न मुक्तिसाधनं यज्ञादि- विधिरिति । न विज्ञानसाधनविधिरिति हृदयम् । पूर्वपक्षनिदानमुच्छि- नसि न च कर्मणामिति । स्वकरणविरोधिनां वेणुज्वलनादीन बहुलमुएल म्भादित्यर्थः । अनेन तद्वनादिति सूचावयवं भाष्यनेरपेक्ष्येण व्याख्यातः । अत्र च विरोधिने निहुँ।चादेर्शनेपयेगे प्रकृते कार्यस्य कारणनिवर्तकस्य मर्थात्प्रकृते तच्छब्देन परामृष्टम् इदनीं सत्कथंयेयपरमधयवं व्याचष्टे विद्यलक्षणेति । तदेव ज्ञानं कार्यमिति कर्मधारय इत्यर्थः । सस्या इत्येता वति वक्तव्ये कार्यग्रहणं विरुद्धमपि विरुद्धेन कर्तुं येयमिति न्यायसूचनार्थम् । प्रमाणदूषणमुद्धरति एवं चेति । अनेनाभिसन्धिनेति । तस्य कार्यमित्यपि भाष्यीयव्याख्यायां पारम्पर्यश्रयणच्चार्थभेद इत्यर्थः । एवं निर्गुणविद्यापरत्वे नाधिकरणं व्यावर्यं सुगुण्परत्वेनापि वर्णयति यत एवेति । अत्र च वर्णके तत्सुकृतदुष्कृते विधुनुत इत्यविशेषश्रवणदग्निहे।चाविलय इति पूर्वः पक्षः सगुणविद्याफलस्य कर्मसाध्यत्वयेश्यदर्शनादिति च सैचहेश्वथैः ।

७२५ । ११
यदेव विद्ययेति हि ॥ १८ ॥

पूर्वेक्ताग्निहे।चादिष्वेवाङ्गाववद्वैपास्तिष्ठहित्यनियम इह चिन्त्यते । ननु सन्निधेरणाऽनियम इत्यनेनैतद्वनं स्वर्गदाविव विद्याफलांटुिप्रतिब- न्थस्य पृथक्संभवादत आह यथा ब्राह्मणयेति । विद्यायुक्तकर्मप्रशंसया विद्याविहीननिषेधः कल्प्यते । न च विधिविरोधः । केवलं कर्म कुर्यादित्यप्रव णत्कर्मस्वरूपविधेश्च पारणाखिकाङ्गनियमे इवेषस्तिनियमे ऽप्युपपत्तेरसश्च विद्यानां पुनरङ्गत्वेन्मज्जने तन्निवृत्त्यर्थं आरम्भ इत्यर्थः । अन्ये त्वाहुः ।

विद्यार्थत्वं यदा यायुरनाश्रमिकृतः क्रियाः ।
तदे।पास्तिविहनेषु का कथा ऽऽश्रमकर्मसु ।

ततः प्रक्षिप्तमेतत् स्यात्स्नातकेन सु केन चिर् । इति । नवं नेतव्यम् । यतः ।

नाममातक्रियास्वस्ति विधुरादेरधिक्रिया ।
तस्मात्तदीयजप्यादि विद्यास्थनमीरितम् ।


अत्र दृष्टशम् अग्नहोत्राद्यधिकरणं पूर्णम् । तत्र सूत्रम् २-अनिषदि तु तकार्यायैव तद्दर्शनात् १६ अतो ऽन्यपि लेकेषामुभयेrः १७ ॥