पृष्ठम्:वेदान्तकल्पतरुः.pdf/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२९
विद्यज्ञनस्थनाधिकरणम् । सरदापयधिकरणम् ।

विद्योपेतेष शक्तस्य तस्यागादन्यकारिणः ।
न विद्यासेत्स्यतीत्येषा शङ्क। केन निवार्यते ॥

एवं हि भट्टए।द: प्रतिपादयन्ति ।

प्रभुः प्रथमकन्यस्य ये ऽनुकन्ये न वर्तते ।
स नागेति फलं तस्य परचेति विचारितम् ॥ इति ॥

यदि विद्यायुक्तं कर्म वीर्यवदित्येतावदुच्येत तप्त इतरस्य। `दवीर्य त्वेन निन्दा। गम्येत न चैवमस्ति । अत्र हि तरप्प्रये|गेषु विद्यासंयुक्तस्य वीर्यंबत्वातिशयबेथमादद्यात्केवलकर्मणे ऽपि वीर्यवत्त्वमात्रं विधिबलल ब्धमभ्यनुज्ञायेतऽते न निन्दघकाश इति सिद्धान्तयति यदेव विद्यये स्यादिना । पयसि सर्वं प्रतिष्ठितमिति विद्वान्यदहरेवाग्निहोत्रं जुहोति* ॥

७२६ । १
भेगेन त्वितरे क्षपयित्वा संपद्यते ॥ १६ ॥

व्यवहितेन संबन्धमाह अनारब्धेति । न चाप्यथफलं कर्म लयाद् व्यावर्तितं तस्य च प्रयोजनं भंगेन क्षय इति तदिदानीं दर्शय- तीत्यर्थः । ननु बिद्ययैवारब्धकर्मणे। ऽपि लयः किं न स्यादत आह अस्य त्विति । पुरस्तादिति । अनारब्धकार्यं इत्यथै चेत्यर्थः । अगता- थुत्वममृतानन्दपादैरुक्तम् प्रारब्धकर्मफलभेणानन्तरं मदो ऽपि तत्कर्म- जन्यनेकदेहसंभवात्स च विद्याप्रमेषसंभवात्तत्कृतकर्मणामश्लेषभावेन मुख्य भावः शङ्कते तचंतरमाधिकारिकाणां देहान्तरे ज्ञानऽप्रमेष आगमसिद्धे। ऽस्मदादीनामथ संपत्स्यइति श्रुतिबलेन प्रारब्धभोगानन्तरं मुक्तिरिति ॥ इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलानन्द विरचिते वेदान्तकल्पतरौ चतुर्थाध्यायस्य प्रथमः पादः ॥

आदितः अत्र पादे अधिकरणानि १४ सूत्राणि ५ १८ ४८६


अत्र त्रयोदशं बिद्यानसाधनत्वधिकरणं पूर्णम् । तत्र सूत्रम् १-यदेव बिव्य येति हि १८ ॥ + अत्र चतुर्वशम् इतरकरणाधिकरणं पूर्णम् । तत्र सूत्रम् १९-भेगेन स्त्वितरे क्षपछि- वा सपत १६ ॥ # प्रमलगन्धस्य व्याप्त । अमनमधेयस् कप्ताश्विनि २ पु• पा • ।