पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
शुक्तिरजतग्रन्थः ।
हारनिवृत्तिर्बाधफत्नमित्यर्थः । तस्माद्यथार्था इति । सर्वे विप्रतिपन्ना

इत्येकेा धर्मिनिर्देशः । संदेहविभ्रभा इत्यपर: । अयथार्थव्यवहारहेतुत्वेन मत्द्वयसंमत्ताः प्रत्यया थर्मिण इति नाप्रयासिट्टिः । अन्ये त्विाति" । पुरोव ििन रजतमिदमिति सामानाधिकरण्यव्यपदेशस्लयाविथप्रवृत्तिश्चास्तीति ता वत् सर्वजनीनम् । तत् सामानाधिकरण्यप्रत्ययाद्रजत्तमिदमित्येवंरूपाद्भवति नान्यथेत्यर्थः । अन्यथासिद्धिमाशङ्कयाह तदेतदिति । अगृहीतविवेक स्मरण ग्रहणाद्वयमयष्टाव्यवहारहेतुरेकैकं वा । नादद्य: । ज्ञानयोरयैोगपद्यात् । न द्वितीय इत्याह न हि रजतप्रातिपदिकार्थेति । ग्रहणे पितुल्यमिदं यदि तदिच्छे- १७ । ५ तहँव प्रवर्ततेत्यर्थ:। ज्ञात्तसम्बन्धस्य पुंसे निङ्गविशिष्टधम्र्यक्रदेशदर्शनाट् लिङ्गे विशिष्टधम्यैकदेशे बुट्टिरनुमानमिति शबरस्वामिन आहुः । समारोपे तु प्रमित्य भावे ऽप्येकदेशदर्शनमस्तीत्यर्थ परेरावर्तिनि साधने प्रवर्तके फलज्ञाने ऽनै कान्तिकत्तानिवृत्त्यमाह नियमेनेति । फल्नस्य हि नानेपायसाध्यत्वात्र तज्ज्ञानमुपाये नियमेन प्रवर्तकम् । स्मरणे व्यभिचारनिवृत्थर्थमाह तत्रेति । वाय्वादै। व्यभिचारमाशङ्कयाह आर्थिन इति । वाय्वादिर्हि प्रसह्य प्रवर्तयति न त्वर्थितामनुरुन्थे । यद्वेवातं समीचीनज्ञानहेतुभ्या न मिथ्याज्ञानजन्मेति तचाह दृष्टं चेति ।

परिहृत्तं न्यायकणिकायामिति । रावं हि तच व्युत्पादितम् । १८ । १२

किमव्यभिचारितैव प्रामाण्यमुत् तद्धेतुरय तद्दद्यापिका येन क चिहाभिचारद र्शनाट् ज्ञानानामप्रामाण्यमापतेत् । सर्वया ऽप्यसम्भवः । व्यभिचारिणामपि सित्तनीलादिषु चतुरादीनां बाधकत्वेन प्रामाण्यादव्यभिचारिणामपि दहनादै। यूमादीनां कुतश्चिन्निमित्तादनुपजनित्पदहनादिज्ञानानामप्रामाण्यात् । भवतु ज्ञानकारणं व्यभिचारे ऽपि बेाधकं ज्ञानेन त्वव्यभिचारो ऽयेच्य: स्वक्राये इति चेत् । किं ज्ञेयावभासे ऽपेक्षय: उत्त प्रवृत्यादिकायें । न प्रयम: । जन्म नैव ज्ञानस्य ज्ञेयावभासात्मकत्वात् । न चरम: । अव्यभिचारग्राहिणे ऽक्रि यासंवाद्धादिज्ञानस्य ज्ञानान्तराटव्यभिचारनिश्चये ऽनवस्यापासादनिश्चये वा ऽनवधृतप्रामाण्यादस्मात्ग्रथमज्ञानप्रामाण्याऽसिद्धेः । स्वत: प्रामाण्ये च प्रयमे ऽपि तथात्वापात्तादिति । ननु किं प्रामाण्यस्य स्वतस्त्वम् । ज्ञानसामर्थौमाच


श्रन्ये त्वित्तोत् ि२-९-४ पुः नास्ति ।