पृष्ठम्:वेदान्तकल्पतरुः.pdf/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३६
अचेस्टधकरणम । बाबधिकरणम् ।

राषेक्षण तैयर्थत्वादिति भाष्यं व्याख्यातम् । भयसति मध्ये मतैक्यं किमि त्यर्चिरादिनेत्युक्तं न पुना रम्यादिनेति शङ्कतरमिव भाति तया समि चतो ऽपीत्युपरितने ऽपिशब्दो न. Gझन्छेतेति मत्व व्याचष्टे अयमर्थं इति । तउए।स: परा दीर्घः समा यस्य स परावान् ब्रह्म तस्य परा: समाः घडन्ति समिन्वसन्तीत्यन्या पुन: सयेत्यन्या श्रुतिः । जितिय : । व्यgि. योनिः । तद्यइति चापरा ब्रह्मचर्येणानुविन्दन्त्युपासते तेषामेव ब्रह्मलोकः प्राप्यतइति शेषः * !

७३९ । २०
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥

अच तेनेत्यस्यादित्यमगच्छत्येतत्पर्यन्तं संबन्धसंबन्धाभ्यां सं. शयः । पाठक्रम।यक्रमाय संशय इति कैश्चिदुक्तमयुक्तम् प्रबनदुर्बलाभ्यां सन्देहाऽनघतारात् । पूर्वचर्चिरादिमार्गपूर्वप्रत्यभिज्ञानात्सर्वं च गत्यैक्यमुक्तम् । इहापि स एतं देवयानं पन्थानम् आपद्याऽग्निलेकमागच्छति स वायुलेक नित्यनर्थे ऽर्चिरात्मन्यनन्तर्यंप्रत्यभिज्ञानादवैिये। ऽनन्तरं घायर्नवेशनीय इति सङ्गति । नन्वच पाठादन्यानन्तर्ये बायेर्वक्तुमशक्यं पठस्य दुर्बलत्वाद् इत्यशाह श्रुत्याद्य भाबइति । ननु स वायुमागच्छति स वायुस्तस्मै सच द्विजिहीते स्ववयवान्विगमय्य छिद्र कडेतीति यथा रथचक्रस्य खं छिद्र तेनेचें आक्रमते स आदित्यमागच्छतीति ययेदित्यात्पूर्वत्वरूपः क्रमस्ते. नेति श्रुत्या प्रतीतः तबलात्स एतमित्यचयः पठक्रमे। बाध्यतामत आह ऊध्र्यक्रम ऐति । द्वितीयाधं व्याचष्टे तस्या इति । तेनेति श्रुतिर्वयुक्ता घकाशस्येचें देशमाचpने हेतुत्वमाह नादित्यगमने इत्यर्थः । नन् कथमादि- त्यगमनमाचप्रतीतिस्तेनेत्यस्यादित्यमागच्छतीत्यनेनाप्यनुषङ्गः किं न स्यादत आह न चेति । आकाङ्काय ह्यनुषङ्ग इह तु तेनेत्यस्य संनिहिलेर्वक्र- मणेन नैराकाङ्कान्न व्यवहितादित्यागमनेन संबन्धे इत्यर्थः । नन्वदित्य प्राग्वेंयुदतावकाशेन वाय्वतिक्रमाद्विना ऽनुपपत्तेस्तेनेत्येतदादित्येनाप्यनुषज्य ताम् अत आह न चादित्यागमनस्येति । छिट्रेणेवेंदेशप्रानद्धे।तत्वा त्यनरादित्यागमनस्य तेनेत्यस्मिन्नपेक्षा नास्तीत्यर्थः । क्व चिदिति । यरुण- ७४० । ९


अत्र प्रथमम् अचिंराटfधकराणे पूर्णम्। तत्र सूत्रम् १ अर्चरादन तमथतेः १ ॥ + आध्यते ऽत इति न प. या. । शाकाह्वयेखि २ पृ. ष. ।