पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
जत्वं चेवटु न । प्रामाण्यस्य चजात्तित्वे स्मृत्तित्वाऽनधिकरणज्ञानगत्वाथात्यन्ता

भावरुपेोपाधित्वे वा द्वयेरपि नित्यत्वेन जन्माभावादिति । तदुच्यते । इयं रुपप्रमा अर्थसम्प्रयागत्वाऽनधिकरणैतच्चतुर्गतगुणजन्या न भ श्रेावजप्रमावत् । तया एषा प्रमा उक्तविधगुणज्ञानाऽर्थनज्ञाना न भवति तथाविधगुणज्ञानार्थनग्रवृत्तिकरी च न भवति । तत् एव त्वद्धदेवेति ज्ञप्-ि व्यवहारथेरपि स्वत्स्त्व सिद्धिरिति ।

भाष्ये ऽन्यथाख्यातिः स्वीकृतेत् िभ्रमं व्यावर्तयन् व्याचष्ट अन्य

स्यान्यधर्मकल्पनेति । अवभासपदव्याख्यानं कल्पनेति । सर्वतन्त्राधि स्ट्रेऽयै: सर्वतन्त्रसिद्धार्थः । (सर्वतन्त्रसिट्टान्त: *) यया प्रमाणं प्रमेयमि त्ति । रजत्वदिति न सादृश्यविदा ऽपि तु भासते परं रजत्तत्रत् । न हि वस्तुते। रजतमिति मिथ्यात्वं विवक्षितमित्याह न पुनरिति । एवमारोप्यसिद्धास म्भवप्रयुक्त आदेतेपे परिवृते पुनरात्मनेो ऽथिष्ठानत्वानुपपत्या ऽध्यास आति यत्इत्याह पुनरपीति । आत्मनेा ग्राह्यत्वे स्वग्राह्मत्वं परग्राह्यत्वं वा । नाद्य इत्याह न खल्विति । न द्वितीय इत्याह श्रात्मान्तरेति । संविदाश्रयत्वेन सिद्धिमाशङ्कते स्यादेतादिति । स्वप्रकाशफलस्य जन्मादि १९ । २२ निषेधेनात्मत्वमुपपादयति तथा हीत्यादिना ।

नन्वभ्युपेयते संविट्परार्थौनप्रकाशेति आत्मा तु जडः किं न

स्यादिति मन्वानं संविदाश्रयत्व वादिनं प्रत्यात्मस्वप्रकाशत्ववाद्याह तथा सिट्टिः पण्डितेपि पुचे पितुरयाणिडत्यवदित्युत्ते वैषम्यं शङ्कते स्वभा वेति । प्राप्रयविषयये: पारतन्त्र्यनियमात्स्वभावसंबटा संवित्र एच पिवभावे ऽपि भावादित्यर्थः । पुचवगतजन्यत्वमपि नित्यं पितृगत्तजनकत्व सापेक्षतमिति साम्यमाह हन्नाति । अर्थात्मनेना: प्रकाशेन सह संवित्प्रकाश इत्युक्त य: संविदः प्रकाशे यश्चार्थात्मनेस्ते संविदः सकाशाद्विनाव:भन्ने वा । नाद इत्याह तत्किमिति । संविदः प्रकाशव्यतिरेके संविदप्रकाशरूपा


सर्वतन्त्राचित्र रुद्राऽर्थ: सर्वतन्त्रमिन्द्रान्त इति २ पुः । भामर्तो मु. पु. सर्वतन्त्रसिछद्रान्त इति वर्तते लिखित