पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४७
त्र्प्रप्रतीकालम्बनाधिकरणाम् ।

यावन्नाम्ने गतं व्याप्तिस्चम्य यथाकामचारो भवति वाग्वच नाम्ने। प्रयासों यावद्वांचे गतमित्यादिप्रतीकेशस्तनमुत्तरोत्तरमुत्कर्षवत्फलं श्रूयते तद् ब्रह्मलोके कथमत आह फलविशेषस्येति । प्रतापासकानमनघे। ब्रह्म लोकं न नयेत्कुतः तचह उत्तरोत्तरभूयस्त्वादिति । प्रतीतपस्सिफल स्येति शेषः । किमित्र हीति विशेषवचनं सामान्यवचनबधनं क्रिमिघ हि न कुर्यात् किं तु सर्वच कुर्यादेवेत्यर्थः । इह तदभावादिति विशेषवचनाभा- घास । ये चमी इत्यस्य सामान्यविषयत्वादित्यर्थः । तदिदमुक्तम् असति विशेषवचन इति । किं तु नामादिब्रह्मरूपतयेति । ब्रह्मशब्दस्येति- शब्दशिरस्कत्वेन न ब्रह्मणे। प्रधानत्वावगमादित्यर्थः । ननु भवत्वर्थान्तर घिययस्य विषयान्तरे प्रक्षेपः प्रतीकः कथमेतावता नliष ब्रह्मक्षेपसि ड़िरत आह ब्रह्माश्रयश्चेति । अत्राप्युक्त एव हेतुः येनेति । यदुक्तं ब्रह्म ले।कस्य सवयघत्वात् फलविशेषेपपतिरिति तचह न च ज्ञक्रतुरिति । ७५२ । १४ ब्रनलेकवयविनस्तत्तद्ब्रह्मणश्च सर्वेपास्यवाद न फलविशेषेघपत्तिरि त्यसैं: उभययदेषादिति सूचवयवं ये जपति न ह्यवमिति। काश्चित्प्रती कालम्बनम्नयति काश्चितु विझारजल्ललम्वनन्नयतीति ये ऽयमुभयथाभाव ठभयथ त्वं तस्ययपगमे सत्यनियमः समित्यस्य न्यायस्य समन्य चनप्रयस्य न हि कश्चिद्भयं तस्य ब्रह्मऋतुष्वप्युपपतेरिति येऊन ।

इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकभगवदमलान दविरचिते + वेदान्तकल्पतरौ चतुर्थाध्यायस्य तृतीयः पादः ॥ स्मन पाद आदितः १८५ अधिकरणानि ६ सूत्राणि १६ ५३३

=

=

= == = ==


• अत्र विशेषेति २ ए पY• + अत्र षष्ठम् अप्रतीकालम्बनधिकरणं पूर्णम् । तत्र मूत्रे २-अप्रतीकालम्बनात्रय- तीति बदरायण उभयथा देय तन्तुश्च १५ विशेषं च दर्शयति १६ ॥

  • भगवडमलनन्दस्य व्यासाश्रमापरनामधेयस्य कताविति ५ पु• घ• }