पृष्ठम्:वेदान्तकल्पतरुः.pdf/६०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५०
वेदान्तकल्पतरौ [त्र्प्र.४ पा.४ त्र्प्रधि.२-४
 

सध्यप्रधानभूसफलविषयतया प्राबल्यान्मुक्तै। परं ज्योतिबैल प्राप्यापि तस्माद्भ- देन स्वेन रूपेण मुक्ते ऽवतिष्ठसइत्यर्थः । तथाभिनिष्यन्स्वरूपस्य स उत्तमः पुरुष इति तच्छब्देतमपुरुषश्रुतिभ्यां परमात्मभावः फलं तस्वमस्यादिवाक्या नुगुणमवगम्यते स तच पयैतीत्यदिफलनस्य तु निर्गुणप्रकरणगतस्यापि मनसैतान् कामान् पश्यन् रमते यद्यते ब्रह्मलोके इति ब्रह्मलोक संबन्धादिलिङ्गात्सगुण बिद्यसूत्कर्ष इति सिद्धान्तापति सूचकार इत्याह समाधानार्थमिति ।

७५४ । २०
ब्राह्मण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥

ब्रह्मात्मतां प्राप्तस्य जीवस्य सप्रपञ्चत्वशङ्कनात्सङ्गतिः । से।- हेतुं व्याचष्टे उद्देश इत्यादिना । ज्ञानस्येति । । य बलैश्वर्यस्येत्यर्थः आत्मेति हि यात्रये यच्छब्दोपबन्धादन्यते। नेतिनेत्यादवश्यैः दृष्टिपायैश्च प्रतीतस्य पाप्माद्यभावस्य सत्यसङ्कल्पत्वादेश्चेद्रेशः प्रतीयते स उपन्यास इत्यर्थः । उद्वंशपेक्षितश्च विधिरिह से ऽन्वेष्टव्य इत्यादिरिति बेहव्यम् । आदिशब्दार्थमाह अज्ञातज्ञापनमिति । बिधिमेघ दयति यथेति । यच्छब्देषजथाभावात् फलत्वेन च प्रतिपाद्यत्वादित्यर्थः । विधेयान्त- राभावादिति । यद्यपि यः सर्वज्ञ इत्युपक्रम्य तस्मादेतन्नामरूपादि जाय- तइत्यस्ति विधेयान्तरं यद्यपि चैष सर्वेश्वर इति प्रस्तुत्येषां लोकानामसंभ दायेति विधीयते तथापि जीवेपये(गि किं चिदुपासनं फलं वा न विधेया न्तरमस्तीत्यर्थः । कथं तटेंबंबिधाइपदेश। जीवः सर्वेश्वरत्वादिरूपे मुक्ताविति गम्येतत् आह तन्निर्वचनसामर्यादिति । तेषां सर्वेश्वर त्वादीनां निर्वचनं निष्कृष्य तात्पर्यत: कथनं तस्मादनन्तरवक्ष्यमाणश्लोक प्रतिपाद्यो ऽयमर्थः प्रतीयते इतरथा पराभूतेश्वरकथनस्य प्रयोजनाभावः दित्यर्थः । एवं सै|चं हेतुं व्याख्याय सैव प्रतिज्ञां व्याचष्टे भावात्मकैर- त्यारभ्य जैमिनिरत्यन्तेन श्लोकेन । ये मुक्तः स भाविकैः परमार्थभूते धैर्मः स्वैः स्वस्येश्वराभेदात्स्वीयैः स परमेश्वरः संपद्यत इत्यर्थः । अभावात्मन इति । अवस्तुत्वादभावात्मकानामद्वैतव्याघातकत्वम् ।


  • अत्र द्वितीयम् अश्रयिभागेन दृष्टत्वाधिकर श पूर्णम् । तत्र सूत्रम् १-अधिभागेन

वृष्टत्वात् ४ ॥ + Pानेश्र्द्धत में पु• पाने