पृष्ठम्:वेदान्तकल्पतरुः.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 
येाजयति तदयामिति । प्रत्यक्छब्दार्थमाह अशक्येति । प्रतीपं प्राति

नाम्येन । तदेव दर्शयति निर्वचनीयमिति । कथमिति थमुप्रत्यया न्तस्य किंशब्दस्य रुपभुः । तच किंशब्द आक्षेपार्थ इत्यर्थः । अप्रयम्मान त्वपक्षे टूपणं सर्वे हीति । भाप्यक्तिमाह सदातने ऽपीति ।

भाष्यकारेणात्मनेाऽस्मत्प्रत्ययविषयत्वे॥पवर्णनेनाऽविषयत्वस्यासिद्धि

रुक्ता सा न युक्ता स्वप्रक्राशस्य विषयत्वायेगादित्याशङ्कापाधिकरुपेण विप्रयत्तामाह सत्यमित्यादिना । बुद्धिमन:प्राणेन्द्रियाणां परलेनाकगतै। अप्राप्रयभत्तानि भत्तासक्षमाणि सदमं शरीरमु इन्द्रियाणि बाह्यानि । ननु स्वता ऽविषयत्वमेपथिकरुपेण विषयत्वमिति किमिति व्यवस्था २७ शत्वान्नयाह न हि चिदेकरसस्येति । नन विद्रपे भात्यप्यानन्दादि न भार्तौति दृष्टम् । नेत्याह न खल्विति । तर्हि साविप्रतिभासे आन २२ । १३ न्दायुळेखेापि स्यादित्याशङ्काइ गृहीता एवेति । यथा खल्वभिज्ञायां भासमानमपि देवदत्तेश्यं तत्तदन्तापाधिद्वारकसामानाधिकरण्यापरामर्शाद्वि वित्तं नालिगळ्यते एवं चिट्रपभाने ऽपि दुःखप्रत्यनीक्रत्वादिरूपेणापरामृष्टा आनन्दादये ऽप्यगृहीता इव भान्तीत्यर्थः । ननु चित्प्रतिभासे त्तदात्मत्वादा नन्दादये। भान्ति चेत्तर्हि बुटुदिभ्यश्चैतन्यस्य भेदेो ऽपि प्रतीयेतां : तच वि दद्यमानत्वात् तथा च बुद्धाद्यध्यासायेग इत्याशङ्काह न चात्मन इतेि । आनन्दादीनां वास्तव्वत्वाचैत्न्यैकरसत्ता न भेदस्यार्पोत्यभानमित्यर्थ यटुक्तं विषयत्वे युष्मत्प्रत्ययविषयत्वापति: ततश्चानात्मत्वमिति तचाह तस्य चात ! इदमात्मकत्वेन विषयत्वमनिदमात्मकत्वेनास्मटुलेखश्चा पपद्यते इत्यर्थः । इदमनिटमात्मकत्वं जीवस्य तटुर्मान्वयप्रदर्शनेापपाद यति तथा हीति । विच्छुरणात् मिश्रणात् । ननूपाधिपरिच्छेदमन्त २३ । २ रेणान्य राव परमात्मनेा जीवेो ऽहंप्रत्ययविषये।स्तु तचाह न खल्विति । अस्मत्प्रत्ययविषयत्वमपि जीवस्याहमप्रत्ययविशिष्ट ऽन्त:करणे व्यवहारये।


+ सत्यमित्यादिनति प्रतीक्राग्रे-श्रुद्रिमनसंौ। एव सूक्ष्मं शारीरमिन्द्रियाशिा याह्यानि । बुद्धिमन:ग्राणेन्द्रियाशां परलेाकगताथयभूतानि भूत मद्रमाणि वा मूक्ष्यं शरीरम् इति पाठः ३ पुः । पूर्वोत्तरवाकचग्रेार्यत्यस्नः पाठः ५ पु विषयापत्तिरित्ति ५ पु' या