पृष्ठम्:वेदान्तकल्पतरुः.pdf/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 
व्याचष्ट तादात्म्येति । । तादात्म्याध्यासे। देहादिधम्यैश्याध्यास: । ममाभिर्भ

मानहीनस्येत्येतहाक्ररोति तद्धर्मेति । अध्यासहीनस्य प्रमातृत्वानुपपत्ति मुपपादयति प्रमातृत्वं हीति । निव्यैापारे चिदात्मनि प्रमाणप्रेरणं व्यायार इति प्रमाणानामविदद्यावत्प्रेयेत्वमित्यर्थे इति । यथा दण्डप्रदण्डिसमुदायल्नन्तणद्वारेण समूहिपरे दग्डिश्शब्दः ण्वमिन्द्रियशब्दोपि इन्ट्रियाऽनिन्द्रियप्रमाणपर इति व्यवहार इति । क्रियामाचे परिहरति यवहाराक्रिययेति । व्यवहार्यात्क्षेपादिति श्रादेषादित्यर्थः । अनुपादाय व्यवहारो न सम्भवतीत्यनुपपन्नम् । अनुपादानस्य प्रमातृकन्क्रत्वनासम्भवनस्य व्यवहारकत्तृकत्वन कन्नृभदादित्याशङ्कयाह श्रनु पादायेति । नैवमिह संबन्धे ऽनुपादाय न सम्भवतीति किं त्वहनुपादाय 9) । २० येा व्यवहार: स न सम्भवतीति । किमिति पुनरिति साङ्खस्य शङ्का । अथ स्वयमेवेति स्वभाववादिनः । श्रथ देह एवेति लैक्रायतिकस्य । एवं प्रमाणप्रेरकत्वेनाध्यासं समश्र प्रमाप्रयत्वेनापि समर्थयति श्रातश्चेति : । अवश्यं चेत्यर्थः । मा भूत्प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरेतावत्ता कथं प्रमाण नामध्यासाश्रितत्वमित्याशङ्क चिटचिटूपसंवलितप्रमाया आश्रय: प्रमाता ऽपि तत्स्वभावे भवितुमर्हति । न च चिदचित्संवलनमध्यासमन्तरेणेति सम्भ वन्ति प्रमाणान्यथयासाश्रयाणीत्याह प्रमायां खल्विति । परिणामविशेष उत्सत्त्वः प्रमयप्रवण इत् सुख्खादव्यवाच्छन्नात् । पारणामत्या चव जाडमुक्तम् । यदि चिदात्मा तचान्त:करणे ऽध्यस्येत तहॅव तत्परिणामश्चि टपा भवेदित्यर्थः । तात्सिद्वै चेति । प्रमाग्रयत्वं हि प्रमातृत्वमित्यर्थः । अनेन नाऽविदद्यावन्तमिति ग्रन्यस्याक्षेपः परिहृत्त: । तत्त्वपरिच्छेदे २७ । १० हीrति ग्रन्यस्थं परिहरति तामेव चेति । प्रमातृत्वेन चेति । अनुप लक्षणे हि प्रमातृत्वशक्ति : स्वयमेत्र कल्प्या नाध्यासेपणादिका प्रमा त् । चिदचिद्रपगर्भिणी कल्पयत्यध्यासमित् ि ।


व्य व परोपाधिना ध्यस्त इति ३ पुः पाः ।

  • मुट्रितिभामतीपुस्तके ऽत्तश्चेति स्थाने श्रातश्चेति शेrध्यम् ।