पृष्ठम्:वेदान्तकल्पतरुः.pdf/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

फलैध:कुसुमस्तेयमधैर्ये च मलावहम् ॥ इति ।
आदिशब्दात् टुक्त जातिभ्रंशकरादि गृह्यते ।
ब्राह्मणस्य रुज: कृत्यं घ्रात्तिरछेयमद्यये।ः ।
जैहय' पुंसि च मैथुन्यं जातिभ्रंशकरं हि तत् ॥ इति ।

३० । ३ अभ्यर्हित्तत्वाद्धम्र्यध्यास: प्रथमं वक्तव्य इत्याशङ्कयाह तत्राह मिति । गृहीत्तविवेकत्वात्पुचादीनामात्मनि तट्टर्माध्यासाऽसम्भवमाशङ्कयाह देहत्तादात्म्यामिति । देहगत्स्वामित्वस्यारोपे कथं साकल्यवेकल्यारोप सिटि+स्तचाह स्वस्य खल्विातेि । देहगतस्वामित्वस्य ये सकल्नत्वधिक लत्वे ते चेवदात्मन्यध्यस्ते कथं बाह्यग्रहणं भाष्ये त्वचाह बाह्येति । साति शब्दार्थमाह चैतन्येादासीनताभ्यामिति । सक्रियेापाथेरात्मन्यारोपा दात्मनि कत्त्वभाक्तत्वे उपपादिते इत्यर्थः । चैतन्यामिति । अन्त:कर णादिगत्तमित्यर्थः । सातिणि इति निर्देशात् शुद्धे ऽध्यास इति भ्रममपन यति तदनेनेति । प्रकृतमिति । उपाट्यात्स्रपेणाथ्यासं वर्णयते। भाष्य कारस्य प्रथमं बुट्टिस्यत्वेन प्रकृतं विषयप्रयेोजनमित्यर्थः । एवमथ्यासे सम ३१ । १४ यैिते सति| प्रसिंटुत्वादजिज्ञास्यत्वमाक्षेपावसरोक्तं निरस्तमित्याह एतदुक्त मिति । पश्येरन्निाति भाष्यगतारभ्यन्तइतिपदस्य व्याख्या । अत्परवे दान्तप्रत्यये। यद्यप्यप्रमा तथाप्यभ्यस्तो वास्तवकर्तृत्वादिनिबर्तक इत्याश अधि . १

अधिकरणमारचयति एतावानितेि । वेदान्तशास्त्रमनारभ्यमा रभ्यं वेति विषयप्रयेजनाऽसम्भवसम्भवाभ्यां संशय: । वेदान्तैरध्ययनवि धिना सामान्यत: प्रयेाजनवटदर्थावबेधपरतां नीतैर्विशेषतश्च संदिह्यमा नार्थतया विचाराकाङ्गेरावेतपादस्याधिकरणस्य श्रुतिसङ्गतिः । समन्वयाद्यशे षविचारहेतुत्वाच्छास्त्रप्रयमाध्यायप्रथमपादसङ्गतय आशङ्कापनयनपूर्वकं पूर्वपक्षमाह यद्यपीत्यादिना । अविवक्षिता र्थत्वं वेदान्तानां शङ्कितुमशक्यम् । अध्ययनविधद्वेष्टार्थत्वस्य तुल्य


+ मनुस्मतिः । अ- ११ शलेा- ६७

  • कल्यारोपेक्तिरिति १ पुः पा• ।
  • अध्यासभभमिति द्रतिशब्दविक्रलः पाठः १ पुः । | सतीति नास्ति ३ पु