पृष्ठम्:वेदान्तकल्पतरुः.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५
जिझासासूचावतरणम् । तवत्याथशब्दार्थः ।

त्वात् । न च कार्यपरत्वात्सर्ववेदस्य सिट्टरूपे ब्रह्मणि वेदान्तानामप्रा माण्यशङ्का लेाकवेदयेर्बाक्यार्थस्याऽविशेषेण सिट्टरूपे ब्रह्मणि वेदान्तानां मन्त्राणामिव देवतादै प्रामाण्यसम्भवात् । नाप्यनुत्पत्तिलक्षणाप्रामाण्यं श ब्रह्मात्मैक्यबेथित्वाद्वेदान्त्यानाम् थै: । परिहरति तथापीति । प्रमाणस्वरुपपर्यालेचनेन मीमांसाऽनारम्भ मुवा प्रमेयस्वरुपालेाचनयापि तमाह न चेति । वक्ष्यमाणेनेति । तत्यु- ३२ । ३३

अथातो ब्रह्मजिज्ञासा ॥ १ ॥

त्वेन ज्ञानस्य प्रयेrजनसचनमुपपाद संशय सूचनभूपपादयति जिज्ञासा त्विति । सा हीति । सा न्यायात्मिका मीमांसा अनेन ग्रन्थेन शिष्यत्तइत्यर्थः । विषयप्रयेोजनब्रह्मस्वरूपप्रमाणयुक्तिसाथनफलविचाराणां च सांशयेिक : हि नाना थैस्फेारकत्वेन गुरु । सूचितार्थत्वे हि मुख्यार्थस्याप्यवश्यम्भावित्वाटुहुर्थत्व सिद्धिः । बहूनामप्रकृतत्वात् तचातिनिर्बारणायेगमाशङ्कयाह तेष्विति । ३४ । ४ अथैष ज्योतिरित्यचापर्वसंज्ञायेगिविधास्यमानचक्रर्मप्रारम्भार्थे ऽयशञ्ट: । अधिकरणं तु गुणेोपसंहारे| ऽनुक्रमिष्यते । प्रधानस्य जिज्ञासायाः शास्त्रेणा त्वित्याशङ्का न चेति । दण्डी प्रैषानित्यच हि. मैचावरुणः प्रेष्यति चा न्वाहेति मैचावरुणस्य प्रैषानुबचने प्राग्रत्वादविवक्षा इह तु जिज्ञासाया ना विवदा कारणम् । प्रत्युत त्वदविवदतायां विषयप्रयेाजनसूचनं न स्यादित्यर्थः । ननु किं संशयसूचनेन निष्टि ब्रह्मत्वज्ज्ञाने एव विषयप्रयेोजने सिंथ्यत् स्तचाह न हीति । अप्रस्तूयमानत्वात् प्रत्यधिकरणमप्रतिपादमान. ३५ । २ त्वात् ! मान्बधदानशान्भ्यो दद्यश्चाभ्यासस्येति सचे माड़ माने इत्यस्य डानुबन्धस्य धातेर्निान्तत्वं निपातितम् । अस्य च पजितविचारार्थत्वं प्रसि


+ वचनतेति पाठः २-३-५ पु• ।