पृष्ठम्:वेदान्तकल्पतरुः.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ मूः १ त्र्प्रधि.१
 

ट्रिबलात्स्वत्ता नान्तस्य तटर्थत्वं स्मृतिसिद्धमिति मानित्यादिधा । धानादयमनिच्छायै इति गम्यते । लक्षितत्तविचारप्रारम्भाणे ऽयशब्दा ऽस्तु ३५ । १५ नेत्याह न च स्वार्थपरस्येति । वाच्याया जिज्ञासाया: संशयसूचनेन वा क्यार्यान्वयेापपत्ता न लच्क्षणा । अधिगतविषयप्रयेोजनस्तु स्वत एव विचारे किं पूर्वप्रकृत्यादयशब्दादानन्त्र्यमुत्त निरन्तरादानन्तर्यपत्तात् । नाद्या इत्याह पूर्वप्रकृतस्येति । द्वितीये पूर्वप्रकृत्तमथशब्टमपेदय किं निरन्तरानन्तर्यार्थ त्वपक्वाटानन्तर्ये ब्रयाट् द्वितीयेो ऽयशब्दे ऽधिकारार्थत्वपक्षस्य उत्तानपेक्ष्येव । नाद्यः । अवश्यायेतणीयत्वात्पर्वप्रकृत्वापेक्षताया अयशब्दस्य तादथ्यं सत्यर्थान्तर कल्पनानवकाशात् । न द्वितीय इत्याह न च म्र्यपेक्षणे हि तन्निरुपक्रयेा: यक्तयेोस्तुल्यार्थत्वेन विकल्पः कल्प्यतइत्यर्थः । विकल्याप्रतिभानात् किं तूभयचापि ब्रह्मजिज्ञासाहेतुभूत्तप्रकृत्तसिद्धिरस्ति प्रया ३६ । १८ जनमत: फलद्वारेणाव्यतिरेक इत्युच्यतइत्याह अस्यार्थे इति । ननु उभ यथा फलाभेदे किमित्यानन्तर्याग्रहस्तचाह परमार्थतास्त्विति । अन्यट प्यदृष्टादिकमपेच्य भवन्ती जिज्ञासा यस्मिन् सति भवत्येवेत्यर्थ । ब्रह्मोति । स्वाध्यायाध्ययनानन्तरं ब्रह्मजिज्ञासाया भवितुं येग्यत्वात्तदानन्तर्यमध्यश ब्देन वतुं युक्तमित्यर्थः । येाग्यत्वे कारणमाह ब्रह्मणे ऽपीति । श्रत्र चेति । स्वाध्यायस्य नित्यत्वात्तदानन्तर्यमयुक्तमिति तद्विषयमध्ययनं लक्ष यतीत्यर्थः । ननु थर्मजिज्ञासासूचे ब्रह्मानुपादानात् क्षयं तेन गत्ताथैत्ता तचाह धर्मशब्दस्येति । नन्विच्छायां विनियोगे न ज्ञाने इति तचाह ज्ञानस्यैवेति । अर्थत: प्राधान्याद् ज्ञानस्य तचैव विनियेाग इत्यर्थ साक्षात्कारोपयेगं यज्ञादीनामाह तत्रापीत्यादिना । विशेषहेत्वभावे ३८ । ऽ ऽसिद्ध इत्याह तत्त्वमसीति । येोग्यतावधारणे कर्म झिमग्रमाणतयेप


पृत्रंप्रझतानपेक्षेति मूलाऽपरिग्रहीतः पाठः ५ पु

  1. एतटये यस्मिन्निति इति अधिकं दृश्यते ३ पुः । अर्थ संगतिर्राषि एवं साध्धी भवति ।

$ ब्रह्मन्नेतीति न दृश्यते १-३-५ पुः ।