पृष्ठम्:वेदान्तकल्पतरुः.pdf/६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७
त्र्प्रथशब्दस्यानन्तर्यार्थकत्वनिरूपणम् ।

तत्किमिति । प्रमाणं कारणं यस्य तनया । न द्वितीय: । कर्मण :* प्रमा णत्वप्रसिद्धभावादित्याह प्रत्यक्तादीति । पातञ्जलसूचे स इति चित्तवृ त्तिनिरोध उक्तः । दृढभूमिः । तत्वप्रतिपत्तै दृढठ उपाय इत्यर्थः । नित्या नामेत्र संस्कारद्वारा भावनाङ्गत्वमुवा सर्वकर्मणामुत्पत्तिविधिविहितरुपमुपा दाय भावनाङ्गतां विनियेगवचनवशेनाह अन्ये त्विति । संयेग: ३९ । ९ शेषत्वबेोधनं चतुर्थे चिन्तितम् ।

एकस्य त्विति । खादिरे पशु बात्ति खादिरं वीर्यकामस्य यूपं कुर्वी तेति च प्रयते । तच संशयः किं काम्ये इव खादिरता नित्ये ऽपि स्याटत नेति । त्वच फलार्थत्वेनानित्याया नित्यप्रयेगाङ्गत् न युक्ता ! यतु नित्येपि खादिरत्व प्रवणं तत्काम्यस्येव पशुबन्धनयुक्तयूपरूपा प्रयदानाय तते न नित्ये खादिर तेति प्राग्रे राट्टान्त: । एकस्य खादिरत्वस्य उभयत्वे क्रत्वर्थपुरुषार्थत्वस्पेभिया त्मकत्वे वचनद्वयेन क्रतुशेषत्वफलशेषत्वलक्षणसंयेगभेदावगमात्र नित्याऽनि त्यसंयेगविधिविरोथः । न चाप्यदानाय नित्यवाक्यम् । संनिधानादेवाश्यला भात् । तत् उभयार्था खादिरतेति ।

विशेषणत्रयवतीति । आटरनैरन्तर्यटदीर्घकालत्ववर्तीत्यर्थः । ३९ ॥ १३ कर्मायेच्तत्वेन ब्रह्मभावनायास्तट्वबेाधापेक्षामुपपादयन् कर्मावाध्यानन्त यै.मति भाष्यं घटयति न चेति । दृष्ट उपकारस्तुषविमेकादिरदृष्ट प्रेच्वणादिजः प्रयाजादिजश्च । स चासैा यथायेगं समवायिकः क्रतु स्वरूपसमवायौ । आराट् टूरे फलापूर्वसिट्टावुषकारश्च त्तस्य हेतुभूतानि औप देशिकानि प्रत्यक्षविहितान् िअतिदेशिकानि प्रकृतेर्विकृतावतिदेशप्राणानि क्रमपयन्तानि क्रमेणाप्यवच्छिन्नान्यङ्गानि तेषां ग्राम: समूहस्तत्सहितं परस्य रबिभित्रं कर्मस्वरुपं तदपेतिताधिक्राििवशेषश्च तये: परिज्ञानं विना कर्माणि न शक्रयान्यनुष्ठातुमित्यन्वयः । औपटेशिकात्तिदेशिकेति शेषलक्षणादारभ्ये। परित्तनतन्त्रस्यापेताता । क्रमपर्यन्तेति पञ्चमनयस्य । अङ्गग्रामेति तात्यस्य सहितेति चातुर्थिकस्य प्रयेज्यप्रयेाजकविचारस्य ! परस्परविभिन्नस्येति द्वितीय


क्रर्मणा इति नास्ति २ पुः । ब्रटदं संयेोग पृथतवाधिकरणे ट्रप्टव्यम् जैमिनिम. प्र. ४ एा• ३ म• ।।