पृष्ठम्:वेदान्तकल्पतरुः.pdf/७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
प्रावृत्तिकफ्रमन्याय: । काम्येष्टोनां क्रमाऽनियमाधिकरणम् ।

दद्यङ्गानां प्रवृत्या क्रमनियम: । कुत्तस्तदुपक्रमात् तेन प्रधानेनाङ्गानामुपक्रमात् तदेकप्रयेगत्वादित्यर्थः । सप्रदश यागाङ्गानि सह प्रयेाज्यानि प्रथमाङ्गानुष्ठाने सति द्वितीयादै। षोडशभिव्यैवधानमभ्यनुजानन्ति न त्ते ऽधिकम् । प्रावृ तिक्रमाश्रयणे च सदशसु प्रयमाङ्गानुष्ठाने द्वितीये धर्मः प्रथमादिपशुषु क्रियमाण: षोडशभिरेव ध्य वधीयते । क्रमान्तराश्रयणे ऽधिकैरपि व्यवधानं स्यात् । अत्त: प्रयेगवचनकापपरिहाराय प्रवृत्या नियम इति ।

शेषाणां शेषिणां च क्रमापेक्षायां हेतुमाह युगपदिति । युगपद- ४८ । १८ नुष्ठानप्रा क्रम: स्यात्तदेव कुतस्तचाह एकपैर्णमासीति । षण्णां भेदः स्यात् तदा न क्रमे। येदयेत तन्मा भूदित्याह एकाधिकारीति । स्वामित्वनाधिकारित्वं त्वस्यैवानुष्ठातृत्वेन कर्तृत्वम् । एकाधिक्रारिकतृऋत्वे हेतुमाह एकप्रयेागवचनेति । यजेतेत्याख्याते कचैश्यस्य विवति त्वात्प्रयेगवचने कचक्यं सिद्धम् । एकप्रयेगावचनपरिग्रहे हेतुमाह एकफलतचादेतेि । एकाश्चासै। फलवत्त: प्रधानस्य उपकारश्च तस्मिनु समुचित्य साधनत्वेन उपनिबद्धा: शेषा: एकेन फलेनावच्छिन्ना: शेषिणा ऽत एकप्रयेागबचनेापगृोता इति ।

सैार्यार्यमणेति । एकादशे* थितम्-अङ्गवत् क्रतूनामानुपूव्येमुः । , । २१ पत्यं चरुं निवेपेच्छत्तकृष्णलनमायुष्कामः इत्यादिषु क्रमपठितक्रतुषु चिन्ता) किं पाठक्रमेण प्रये॥ज्या उताऽनियमेनेति । तच यथा ऽङ्गानां समिंदादीनामे केन युगपत्करणाशक्तः क्रमाकाङ्कायां पाठात् क्रमनियम: एवं क्रतूनामपीति प्रामे राट्टान्त: । न वा ऽसंबन्थात् | । अङ्गेष्वेक्रग्रयेगवचनपरिग्रहादस्ति क्रमा काङ्का क्रतुषु नानाफलेषु नैकः प्रयेगवचना ऽस्ति न च सर्वे मिलित्वा प्रयेजयन्ति तेनैषामेक्रयेगवचनसंबन्धाभावान्नास्ति क्रमाकाङ्का किं तु पुरु षस्य । न च तदाकाङ्गितं विधिप्रतिपाद्यमिति तदिच्छयैव क्रम: पाठक्रम


+ जैमिनिसू. - ५ पा. ३ मू- ३२ । पठितेषु चिन्तेति ३ पु: या