पृष्ठम्:वेदान्तकल्पतरुः.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

इत्यादिना भाष्येण । तद्रतैर्विशेषणैर्लक्षणे ऽतिव्या:ि परियितइत्याह स्यादेतादित्यादिना । स्वभाव एव नियन्तेति स्वभावपते यदृच्छापक्षस्तु न किं चिनियामकमस्तीति । व्यासेधाति प्रतिषेधति । उत्पत्ते: प्रागसत् कथं बुट्टावालेखनमत आह अत एवेति । यदसदिति प्रसिद्ध तद् बुद्धा रुटरूपेण सदेव अन्यथा तुरङ्गशृङ्गवत् कर्मत्वनिष्टैशायेगादिति सत्कार्यवा द१चेदितेन स्यादशेषभूतत्वात् वैश्वानरं द्वादशकपालं निर्बपेत्युचे जाते इत्यु पक्रम्य यस्मिन् जातगतामिटिं निर्बपत् िपूत् एव स तेजस्त्र्यन्नाद इन्द्रियावी पशुमान् भवतीत् िप्रयते । तच किं पूत्वादि पितुः फल्नमुत्त पुचस्येति संदेहे यस्मिनु जाते निर्वपतिः स पूत इति जातगामित्वेन फलाम्लानात् फलभे। यत्वफल्भागिने। न ग्रेरणेति । तन्न । पूतत्वादिगुणवत्युचवत्तयैव पितु तृजीवानां सृज्यत्वेन निर्देशात् जगत्कर्तृत्वायेोग्यताक्ता ।

मनस्तापीति । जगतस्तान् प्रति कार्यत्वायेग्यतेत्ति विशेयणद्वयेन जीवकर्तृकत्वनिषेध: । व्याकृतस्य इत्यनेनानभिव्यक्तीजावस्थजगतेो ऽभिव्य त्यभधानादणच: प्रागसट् इद्यणुकादारभन्तइति सातव्युदास: । शेषं विशटं| टीकायाम् । तदेव लिनक्तयेिपित्जगादोनिब्रह्मसजातीयतया परभ्रमपरिक ल्पितप्रधानाटेस्तविधजगत्प्रक्रांत्त्विं ब्रह्म व्यवछिनति । विजातीयात्पयन: कृत्तित्वस्य सिद्ध लक्षणत्वम् । धर्मेलक्षणेति । धर्म इति लक्षणमित्ि अश्वस्यति चीणि लक्षणानि यस्य परिणामस्य स तथेाप्त भेवर्तीति । धर्मपरिणामं विवृणेति धमिषेणो हीति । कनकादेर्धर्मिणे।


जाते एतामिप्टिं निर्दयतीति ३ पुः पा. । सुममाम्नात ३ यु' पा $ फलभागित्वेनेति