पृष्ठम्:वेदान्तकल्पतरुः.pdf/९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
फलसंयोगाधिकणाम् । ब्रह्मलक्षणाग्रन्थः ।

धर्मस्ररूपपरिणामेा नाम मुकुट "कटकादिरिति सांख्य झया । तच निरुप्यमाणे राणामयुदाहरति एवामिति । प्रत्युत्पन्नत्वं वर्तमानत्वं कटकादिक्रायैस्य ६६ । १७ वप्रान्त्वातीतत्वभविव्यत्वरूपे नाणयरिणाम: से ऽप्युत्पत्तिरित्यर्थः । अवस्थायरिणाममुदाहरति एवमवस्थेति । अतीतादेरेवार्तीतत्वासीत्तत्त रत्वात्तत्तत्वमत्वादिरूपे नवपुराणत्वाद्यापत्तिरवस्थापरिणामे नाम स चेत्प न मूलकारणेति । पुरुयाणां श्रुतिमन्तरेणार्तीन्द्रियार्थे दर्शनसामथ्र्याभा वाटल्यथ्य गृौता इति शङ्कापनुत्तये येत्यतिब्रह्मणे यतेो वेति वाक्ये जायन्त इत्युत्य विशन्तीत्युक्तस्तउत्यत्यादय: सूचे गृह्यन्तइत् िभाध्याथै: । तवोत्पत्तिमाचा उत्पत्तिमात्रामिति । उत्पादकत्वं निमिते ऽपि दृष्टमित्युपादानत्वसि- ६७ । ८ ट्यै लयाश्रयत्वमुक्तमित्यर्थः । नन्वेवमपि लयाधारत्वादेवापादानत्वं टानत्वमेव न कुलनष्धमेत्तयेत्तं किं तु ग्र कृ त्वष्काराभेदन्यायेनाद्वत्तसिद्धये एवं च भवतु ब्रहह्म जगत उपादानमधिष्ठात्ता तु उत्पत्तिस्थित्योरन्य: स्यात् कुम्भकार इव कुम्भस्योत्यतौ राजेव च राज्यस्येन्ची|ि मा शङ्गीत्युत्पत्तिस्थिति यहणमिति । लदतणाख्यकेवल्नव्यतिरेक्यनुमानादेव प्रतिज्ञात्ब्रह्मभप्रमितेः शास्त्र नाय वेदान्तविचार आरभ्यतइति प्रतिज्ञायां विशेषणत्वेन ब्रह्म विषय इति प्रतिज्ञाविषयस्येत्युक्तम् । लवतरां हि सिद्धम्य वस्तुना भेदमवगमयति ईदृशं


लच्यस्यालक्याद् व्यावृत्तोति ३ पुः पाः । $ स्याग्रत्वमिति १ पु. प्रा. स्यिति ल पाश्रयत्वमिति ३ पुः पाः । | राज्यfस्यत्ताविति ३ पु• पाः । ८ 99 । १३