पृष्ठम्:वेदान्तकल्पतरुः.pdf/९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

तदिति तत्स्वरूपं वा न सत्ताम् । कार्येण च कारणं किं चिदस्तीति मित्तम् । तत्त्वेकमनेकं वेत्ति संदिग्ध्यं तस्य यदैकत्वं सेत्स्यति तदा भवति तत्सर्वज्ञ कतां नीतः सम्भावना समभवन्न निर्णय: । विचिचप्रासादादीनां बहुकर्तृकत्वस्य ६० । १४ प्रायेण दृष्टत्वात्तदिदमुक्तं सम्भावनोत्क्तति । एवं च बदयमाणाधिकरण द्वयेन प्रमाणं वाच्यमित्यर्थ । एतदेवेति भाष्येण युक्तीनामासां सम्भावना हेतुत्वं दृढीक्रियतइत्याह इत्थं नामेति । नैयायिकैरपि प्रमाणादमूषां भेदे। नाज्ञायि यक्तीनाम । ततः स्तोकैवासां प्रमाणाटूनतैवं च सम्भावयन्तितरा मित्यर्थः । सुट्टद्भावेनेति । उत्तराधिकरणारम्भात् प्राक् क्षणमपि शिष्याणाम नुपपत्तिशङ्का मा भूदिति कृपयेत्यर्थ । अच नावेदविन्मनुत्त तं बृहन्तं नैषा तर्केण मतिरापनेयेत्यादिशास्त्रात्प्रागुकयुतया च वेदैकगम्यं ब्रहोत् िसमाधत्त , ॥ ३३ इत्याह परिहरन्तीति । वाक्यार्थविचारणाशब्देन शाब्दबाव उपासनास हित उक्तः परस्तादवगतिरेवेति मध्य ऽध्यवसानशब्दो न युक्त इत्याशङ्क नायं ज्ञानवचन: किं तु संस्कारसहित्यलयविक्षेपाविद्यासमाविवन इत्याह सवासनेति । वृत्तिरुपसाक्षात्कारस्याविदाध्वंसिनेा मध्ये विदद्यमानत्वं ऽपि न से ऽध्यवसानशब्देन गृहीता व्यवधानादिति । विमतं चेत्तनपूर्वकं कार्यत्वादित्यादियुक्तिः शब्दाविरोधिनी वस्तु वशेषनिद्वारणे तटुपजीविनौति वक्तव्यम् । ब्रह्मात्मत्वस्य केवलयुश्य गेचरत्वस्वाभाव्यादित्याह तदुपजीवि चेत्यपीति । यथा हि किल गन्थारदेशेभ्य आनीय चैारैरण्ये कश्चिवटुद्धचतु: निहित आपोपदेशलास्त टुपदिष्टस्य साकल्येन न गृहीतत्वात्पण्डितः स्वयमूहापेहदतमत्त्या च मेथार्षी गन्धारान् प्राप्रोत्येवं परब्रह्मण आछिदद्य विवेकदृष्टं निरुध्याऽविद्यादिर्भि संसारारण्ये निहिते। जन्तुः परमकारुणिकगुरुपदेशत: स्वस्वभावं प्रतिपद्यत्त इति भाप्यस्ययुत्यर्थः । यदुक्तं ब्रह्मणा मानान्तराविषयत्वे कुते मननमिति ६८ । ७ तचाह शब्दाविरोधिन्येति । कारणस्य सर्वज्ञत्वादिसिटौ युक्ति: शब्द मुपजीवत् िन स्वतन्त्रा । कारणस्य तत्त्वं सम्भावयन्तौतिकर्तव्यता न


ब्रह्मात्मतन्त्रस्येति ३ पु. पा

  • युक्तागेाचरस्वाभाव्यादिति १ पुः पा• । युनयगेाचरत्वादिति ३ पु• पा• ।

कारणमात्रं तु सम्भावयन्तीति २ पुः । एवं येोधितं ३ पुः । कारणमात्रस्य तत्वं सम्भा