पृष्ठम्:वेदान्तकल्पतरुः.pdf/९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
बह्मानुअभवार्था शास्त्रजिङ्नासा ।

मानान्तरमित्यर्थः । भाष्यस्यानुभवशब्दार्थमाह अन्तः करणेति । ननु क्रथं वृत्ति: प्रमाणमिति भाष्ये उत्तं निष्फलत्वादित्याशङ्क तत्कृत्ताविद्यानि तिद्वारा स्वरुपाभिव्यक्तिरुपचारात्फलमस्तीत्याह तस्येति । धर्मजिज्ञासायां श्रुत्यादय एव प्रमाणमित्ययुक्त वेदविषयश्रोचप्रत्यक्षादद्यपेक्षणादित्याशङ्क ज्ञात्त व्ये धर्मे न साक्षात्कारत्तदुपयेगियुक्तयादीनां सम्भवेो ब्रह्मजिज्ञासा तु साक्षा त्कारपयेन्तेत्याह यदयपीत्यादिना । न केवलं ब्रह्मजिज्ञासायामनुभ धादीनां सम्भ्रमः किं तु तत्वसाक्षात्कारमन्तरेणापरोक्षसंसारभ्रमनिवृत्ययेगा। तेन विना न पर्यवसानं चेत्याह अनुभवार्थेति । ब्रह्मजिज्ञासायामिति ६८ । १६ सम्यन्तं पदं षष्ठन्तत्वेन विपरिणामयानुभवावसानत्वाद् ब्रह्म.जज्ञासा या इति भाष्यं येाज्यम । अनुभवेो ऽवसाने समापो फलत्वेन यस्या: सा तधेयक्ता धर्मजिज्ञासायां त्वनुभवः कारणत्वेनेनापक्रमे उपयुक्त इत्यर्थः । इहा नुभव: स्वरूपाभिव्यक्तिर्न वृत्ति: । त्वच हेतुमाह परेति । न वृत्तिर नित्यत्वाद्विचारस्य पुष्कलं फलमित्यर्थः । तदनुभव एव त्वित्यच वृत्तिरुक्ता एवकारेण तु तत्कृताविद्यानिवृतिद्वारेण स्वरूपाभिव्यक्तिरशक्यतरेति सूचितम् । भाप्ये भूतशब्दः परमार्थवचन: । चशब्दः शङ्कानिवृत्यर्थः । व्यतिरेकः प्रपञ्चाभा वेपलक्षिततस्वरुपं तद्विषयसाक्षात्कारस्य विकल्परूपे ब्रह्मणा सह विषयवेि षयिभावरुप: सम्बन्धो ऽस्ति न तु तत्वत्त : । उक्त हीटदं प्रथमसचे वृतिवि षशत्वमपि तयैवेपिहितस्य न निरुपाधेरिति तत्र प्रस्मर्तव्यमित्यर्थः । अन्यद्याकर्तमित्यच कर्तुमित्यस्यानुषङ्ग भाष्ये कार्य: । करणापेक्षतत्वादन्यथाक्रर णस्य उदितहोम: कर्तु शक्यो ऽनुदिते त्वन्यथेति तदाह कर्तुमिति । भाप्यस्यविध्यादिशब्दानुदाहृतवाक्येषु येजयति गृहातीत्यादिना । ६९ । १३ नारं स्पृष्टा ऽस्यि सस्नेहं सवासा जलमाविशेदिति नारास्थिस्यर्शनियेध: ।

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन् ।
ब्रह्महा द्वादशाब्दानि मित्भुक् शुद्धिमाणुयात् ।

इति ब्रह्मघ्र: शवशिरसेो नारास्यो ध्वजत्वेन धारणविधि: । भाष्ये प्रतिज्ञेव भाति न हेतुरत आह एतदुक्तामिति । स्वातन्त्र्येण कर्तु समर्था ऽपि हिताहितेोपायत्वमजानन् तद्वोधकविधिनिषेधापेक्षत इत्यर्थः ।


ल्क्यस्मृ