पृष्ठम्:वेदान्तकल्पतरुः.pdf/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
ब्रह्मलक्षनणाग्रन्थः ।

त्र्प्रविशिष्टमपयोयानेकशब्दप्रकाशितम् ।
सकं वेदान्तनिष्णाता त्र्प्रखबगडं प्रतिपेदिरे ॥

ननु चन्द्रलक्षणमिदं ततश्चन्द्र इतरस्माद्विदद्यते चन्द्रगब्देन व्यव त्वविशिष्टस्य च वाक्येन प्रतिपाद्यत्वमिति । तन्न । अप्रमिते चन्द्र व्यावृत्त रनवबेथात् प्रमिते ऽपि प्रमाणान्तरात् प्रमितिलैब्णावाश्याद्वा । प्रयमे सामा न्यत: प्रमितिर्विशेषते वा । नाग्रिम: । सामान्यस्यैव व्यावृत्तिसिद्धौ चन्द्रस्य तदसिद्धिप्रसङ्गात् । न चंरम: । विशेषग्राहिप्रमाणादेव व्यावृत्ति सिद्धी लक्षणवैफल्यात् । न द्वितीय : । लक्षणवाक्याचन्ट्रप्रमतै। तस्य तचैव पयेवसाने व्यावृत्तिपरत्वानुपपत्तेः । न च चन्द्र शब्दवाच्यत्वं साध्यते अच न्द्रे चन्द्रशब्दवाच्यत्वसाधने व्याघात्तात् । प्रष्य चन्द्रत्वमप्यभिप्रेत्य चन्द्र शञ्टवाच्यत्वं साध्यते तद्देि चन्द्रत्वमेव साध्यतामवश्यापेक्षितत्वात्कृतम श्रत्वाच्यत्वकल्पनया । तस्मात्प्रकृष्टत्वे सति प्रकाशत्वमज्ञात्तचन्द्रज्ञापक्रम । अर्थाह्यावृत्यादिसिद्धिः । एवं चैतदपास्तम् एकेन पदेन यावटुक्तं तावत्ता ऽपरेणाभिधाने पर्यायत्वमधिकाभिधाने विशिष्टगृवाक्यार्थत्वाप.त्तरिति । वाच्या थैनानात्वस्यष्टत्वाल्व्यस्य चैकत्वात् । न हि चन्द्रद्वयमस्ति न च लक्षणस्य विशिष्टत्वालदयं विशिष्टं स्यात् । न हि भवति ' सामान्यवत्वे सत्यस्मट्टाहन्द्रि यग्राह्यत्वं विशिष्टमित्यनित्यत्वमपि विशिष्ट त्.हे अनित्यत्वस्येव लवणानात्म

सत्तादीनां हि जात्तीनां व्य तादात्म्यटशनात् ।
लदयव्यक्तिरपि ब्रहह्म सत्वादि न जहाति न: ॥

इह हि कल्पित्तभेटव्ययाग्तैि: सामान्यै । व्यक्तये॥ लन्यन्ते ता स्तट्रपत्वं न जहंति तरङ्गवन्ट्रानुगत्वचन्द्रत्वेन लक्यचन्द्रव्यक्तिरिव चन्द्रा त्मत्वमेवं ब्रह्ममापि माथाक्रार्यकुम्भादिकल्पित्तव्यत्यनुगतं सतथा लक्ष्यमाणं सत्त्वं न हास्यति । तया ज्ञानत्वानन्दत्वाभ्यामध्यन्त:करणवृत्युयथानलब्ध भेदचिदानन्दविशेषानुगताभ्यां लच्यमाणचिदानन्दव्यक्योरपि येाज्यम् । यया च सद्भद श्रापथिक एवं सज्ज्ञानानन्टभेदे ऽपि सत्त्वरहितज्ञाना


मा हि भूटिति २-५ यत् . पा