पृष्ठम्:वेदान्तकल्पतरुः.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
वेदान्तकल्पतरौ [त्र्प्र. १ पा. १ सू १ त्र्प्रधि.१
 

नन्दयेा: शून्यत्वप्रसङ्गाद्वोधात्मत्वरहितसत्तश्च भानाभावप्रसङ्गाट् दृश्यत्वे कल्पित्वेन सत्वायेगात्सट्रोधात्मकसातिणश्च परप्रेमास्यदत्वेनानन्दस्वा भाव्यावगमादिति । तथा च कल्पित्तभेदसामान्यतदपेक्षतव्यश्चाक्रारबाधन सत्यज्ञानानन्टात्मकं ब्रह्म निश्चीयते । प्रयेोगे ऽपि सत्यादिवाक्यं विशिष्टार्थ परत्वरहितं लवणवाक्यत्वात्प्रकृष्टप्रकाशादिवाक्यवदिति । त्वया ।

उपाधिभेदभिन्नो ऽर्थे येनैक: प्रतिपाद्यते ।
तदपि स्यादखण्डायें महत्खं कुम्भणखं यथा ॥

निरंशस्य हि जीवस्याणुत्वमनन्तत्वं वा स्यात् तच नाणुत्वं सकलन देहव्यापिङ्गाटानुपलम्भप्रसङ्गाद् विभेश्च न नभेावद् द्रव्यत्वावान्तर जात्यनाधारस्येश्वरराष्ट्रदायेगात् । तस्मादनन्तब्रह्मात्मने ऽस्य परिच्छेद अप्रैपाधिक: । प्रयते च जीवस्य परस्मादैोपाधिके भेद :

यथा ह्ययं ज्योतिरात्मा विवस्वानयेो भिन्ना बहुधैके ऽनुगच्छत् । नन्वेवंभूत्ब्रह्मणः कथं जगद्योनित्वमत्त आह एतदिति । शास्त्रयेोनित्वात् ॥ ३ ॥ अच हेतुमावं प्रतिभाति नैतज्जगद्योनित्वे साध्याविशेषादित्यसङ्ग तिमाशङ्कार्थिकप्रतिज्ञया सङ्गतिमाहेत्याह सूत्रान्तरमिति । अथ वा वेदनित्यत्वाद् ब्रह्मणे विश्वयेनिता ।

शास्त्रयोनित्वात् ॥३॥

नेति शङ्कामपाकर्तृ शास्त्रयेोनित्वमुच्यते । अस्मिन्पक्षे श्रोत्पप्रतिज्ञयेव सङ्गतिः । अभ्युच्चयार्थत्वेन हेतुपैौनरुक्यं परिहरति न केवलमिति । हेत्वन्तरसमर्थनाञ्चाधिकरणान्तरत्वम् । अस्य महत् इत्यादिवाचयं ब्रह्मणे। वेदकर्तृन्वेन सर्वज्ञत्वं न साधयत्युत साथ यत्तीति वेदस्य सापेक्षतत्वप्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वपच्तमाशङ्क निराकरि ष्यते । सिट्टान्तोयक्रमभाष्यं व्याचष्ट चातुवेणयेत्यादिना । पुराणन्याय मीमांसा धर्मशास्त्रं पडङ्गानि दश विद्यास्थानानि । तया तया द्वारेतेि । स्वृष्टिवाक्यापेक्षितसर्गाद्विप्रपञ्जनद्वारा पुराणमद्वैतपरं जातिव्यक्तिलक्षणनिरूप


अत्र द्वितीयं जन्माटाधिक्ररणं समाप्तम् । तत्र जनमाटस्य यतः ३ ब्रत्येक सूत्रम् । + प्रतिशब्दा नास्ति २ पु