पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१०८

पुटमेतत् सुपुष्टितम्
८२
[पञ्चकोशविवेक
पञ्चदशी

निवारयेत् ? आत्मन्यनुभूयमानेऽपि निद्रानन्दादिसर्वव्यवहाराणामनुभविता कश्चिद्विद्यत इत्यवश्यमभ्युपगन्तव्य इत्यर्थः ॥ १२ ॥

स्वयंप्रकाशस्वरूपस्यात्मनो वेद्यत्वनिरासः ।

 अनुपलब्धेरात्मनोऽसत्वमिति शंकामपनुदति, स्वयमिति ।

स्वयमेवानुभूतित्वाद्विद्यते नानुभाव्यता ।
ज्ञातृज्ञानान्तराभावादज्ञेयो न त्वसत्तया ॥ १३ ॥

 आत्मनः स्वयमेवानुभूतित्वात् साक्षितयानुभवरूपत्वात्तस्मिन्ननुभाव्यता अन्यानुभवगोचरत्वं न विद्यते । अस्मिन्नेव सर्वे व्यवहारा विषयाः । विषयता च विषयिणमपेक्षते । स्वस्मिन् स्वं विषयो भवितुं नार्हति। अतस्तस्यानुभवरूपस्यानुभवविषयत्वं नास्तीति भावः । अत्रोपपत्तिं दर्शयति, ज्ञात्रिति, ज्ञातृज्ञानान्तराभावात् तद्वस्त्वतिरिक्तयोर्ज्ञातृज्ञानयोरभावादज्ञेयः, न त्वसत्तया न तु तस्याभावात् । ज्ञेयातिरिक्तयोर्ज्ञातृज्ञानयोः सत्वे ज्ञेयत्वव्यवहारो दृष्टः । प्रकृते तदभावादज्ञेय इत्युच्यते ॥ १३ ॥

 अनुभवस्यानुभवितृसापेक्षत्वनियमात्, ज्ञात्रभावादिति हेतुरसिद्ध इति शंकां दृष्टान्तपूर्वकं तन्नियमाभावप्रदर्शनेन परिहरति, माधुर्येति ।

माधुर्यादिस्वभावानामन्यत्र खगुणार्पिणाम् ।
स्वस्मिन् तदर्पणापेक्षा नो न चास्त्यन्यदर्पकम् ॥ १४॥

 अन्यत्रापूपाद्यन्यवस्तुषु स्वगुणार्पिणां स्वस्यमाधुर्यादिगुणानामर्पणं कुर्वतां माधुर्यादिस्वभावानां माधुर्यादिधर्माणां स्वस्मिन्नेव तदर्पणापेक्षा माधुर्यादिसंपादनापेक्षा नो नैव विद्यते । अन्यदर्पकं वस्त्वपि नास्ति । अमधुराणां माधुर्यसंपादने मधुरवस्तुसंपर्कोऽभिलषितः। स्वतो मधुरे न तत्संपर्कापेक्षा, तत्र माधुर्यस्य स्वत एव सिद्धत्वात् ॥ १४ ॥

 दृष्टान्तं दार्ष्टान्तिके योजयति, अर्पकेति ।