पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१३२

पुटमेतत् सुपुष्टितम्
१०६
[द्वैतविवेक
पञ्चदशी

प्रत्यक्षादिप्रमाणेन मेयस्य विषयसंबंधानुरोधेन बहिः सत्वस्याभ्युपेयतया न मनो मयता मनोमयवस्तुकल्पना नावश्यकी । विषयस्य बाह्यत्वेनैव सिद्धत्वादिति चेदि त्यस्योत्तरेणान्वयः ॥ २६ ॥

 शंकामंशतोंऽगीकृत्य परिहरति, बाढमिति ।

बाढं माने तु मेयेन योगात्स्याद्विषयाकृतिः।
भाष्यवार्तिककाराभ्यामयमर्थ उदीरितः ॥ २७ ॥

 बाढं सत्यमेव तव वचः । माने अन्तःकरणवृत्तौ मेयेन प्रमेयविषयेर्णेम्द्रियद्वाराऽन्तःकरणस्य योगात्संबंधाद्विषयाकृतिः विषयाणां प्रमेयणामकृतिराकारः स्यात् । अयमेवार्थो भाष्यवार्तिककाराभ्यां भाष्यं "सूत्रार्थो वर्ण्यते यत्र पदै: सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो जना” इति लक्षणोपेतं शारीरकमीमांसाभाष्यं । वार्तिकं वृत्तिरूपेण कृतो ग्रन्थः । तत्कर्तारौ शंकरभगवत्पादसुरेश्वराचार्यौ। ताभ्यामुदीरित उक्तः । एवं चेंद्रिये विषयाकारजननं पूर्वाचार्य सम्मतं न तु स्वकपोलकल्पितमिति सूचितम् ॥ २७ ॥

 तत्र भाष्यकारसम्मतिं प्रदर्शयितुं तदीयमुपदेशसहस्रीस्थश्लोकद्वयमुदा- हरति, मूषेति ।

मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।
रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् ॥ २८ ॥

 यथा मूषासिक्तमग्निसंपर्के द्रवीभूतं ताम्रं मूषासिक्तं सत् तन्निभं तत्सदृ- शाकारं जायते मूषाकारमाप्नोति, तथैव बाह्यान् रूपादीन् व्याप्नुवच्चित्तमिंद्रिय द्वारा विषयान् व्याप्नुवत् संबंधमाप्नुवत् यच्चित्तं तन्निभं व्याप्तवस्तुसदृशं ध्रुवं निश्चयं दृश्यते प्रतीयते, तदिव भातीयर्थः ॥ २८ ॥

 नन्वत्यन्तानिलसंयोगेन दृतस्य ताम्रस्य यत्संयोगात् काठिन्यमुपजायते । तदाकाराकारितत्वं दृश्यते । मनोवृत्तेर्न तथा दृश्यदृतत्वं न वा विपयसंबंधे सति काठिन्यम् । तथा सति तदाकाराकारितत्वं दृष्टान्तेन कथं सिध्यतीत्या शंकां मनसि निधायातथाविधमुदाहरणमितरदाह, व्यंजक इति ।