पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/१७०

पुटमेतत् सुपुष्टितम्
१४४
[चित्रदीप
पञ्चदशी

कूटस्थजीवयोरन्योन्याध्यासः

 दार्ष्टान्तिके कूटस्थं विवृणोति, अधिष्ठानतयेति

अधिष्ठानतया देहद्वयावच्छिन्नचेतनः ।
कूटवन्निर्विकारेण स्थितः कूटस्थ उच्यते ॥ २२ ॥

 देहद्वयावच्छिन्नचेतनः स्थूलसूक्ष्मरूपदेहद्वयेनावच्छिन्नो यक्ष्चेतनः सो ऽधिष्ठानतया देहद्वयस्याधारत्वेन तद्यतिरिक्तः कूटवत् कूटः कर्मागारे स्थापितो- यस्मिंल्लोहमयानि वस्तूनि निक्षिप्यायोघनेन हन्यंते स उद्धनः। तद्वन्निर्विकारेण स्थित इत्यतः कूटस्थ इत्युच्यते ॥२२॥

 जीवं विवृणोति, कूटस्थ इति ।

कूटस्थे कल्पिता बुद्धिस्तत्र चित्प्रतिबिंबकः ।
प्राणानां धारणाज्जीवस्संसारेण स युज्यते ॥ २३॥

 कूटस्थे मायया बुद्धिः कल्पिता । तत्र बुद्धौ घटगतजले प्रतिबिंबिताकाश इव चित्प्रतिबिंबकः चितः प्रतिबिंबश्चिताभासः प्राणानां धारणात्प्राणधारणरूप- जीवशब्दप्रवृत्तिनिमित्तभूतक्रियासंबंधाज्जीवो जीवसंज्ञिको भवति । एतत्प्राणधारणं कूटस्थस्यैव किं न स्यादित्यत आह, संसारेणेति । स जीवः संसारेण युज्यते संसारी भवति । कूटस्थस्य निष्क्रियत्वेन प्राणधारकत्वासंभवादसंगत्वेन संसार- संबंधासंभवाच्च तदतिरिक्तस्तत्प्रतिबिंबरूपजोव एव संसारो भवतीति भावः ॥२३॥

 कूटस्थस्य सत्वेऽपि तस्याभाने कारणमाह, जलेति ।

जलव्योम्ना घटाकाशो यथा सर्वस्तिरोहितः।
तथा जीवेन कूटस्थः सोऽन्योन्याध्यास उच्यते ॥ २४॥

 सुगमा पदयोजना । अत्र जीवेन कूटस्थस्य तिरोधानं न व्यवहारेऽनुभूयमानतिरोधानसदृशम् । किं त्क्न्यादृशमेवेत्याह, स इति । स तच्च तिरोधानं अन्योन्याध्यास इत्युच्यते भाष्यादिष्विति शेषः । अन्योन्याध्यास; अन्योन्यता