पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२२

पुटमेतत् सुपुष्टितम्

विषयसूचिका ।

४. द्वैतविवेकप्रकरणम् ॥ ६५-१२६ ॥

ईशसृष्टद्वैतवर्णना । ९५ | ईशसृष्टिर्न ज्ञानबाधकं जीवसृष्टद्वैतकथनम् ।१०१| किं तु साधकम् । ११२ जोवद्वैतस्य द्विप्रकारकत्वचविचारः। ११४ जीवस्य मनसः सर्वबन्धकारणत्व विचारः १०२ | कामादीनामशेषतः परित्याज्यत्व विचारः । १२० विज्ञानवादनिरासः । १०९ | मनोराज्यपरित्यागप्रशंसा। १२३

५. महावाक्यप्रकरणम् ॥ १२७-१३६ ॥

"प्रज्ञानं ब्रह्मे"ति ऐतरेय- "तत्त्वमसी"ति छांदोग्य- महावाक्यार्थविचारः । १२८ | महावाक्यार्थविचारः । १३४ “अहं ब्रह्मास्मी"ति बृहदारण्य- “अयमात्मा ब्रह्मे"त्याधर्वणिक- महावाक्यार्थविचारः । १३१ महावाक्यार्थविचारः । १३५

६. चित्रदीपप्रकरणम् ॥ १३७-२४१ ॥

चित्रपटदृष्टान्तेन परमात्मन्य- आत्मस्वरूपविषये विविघ- वस्थाचतुष्टयकथनम् । १३७ | मतनिरूपणम् । १६० अविद्यायाः संसारकारणत्वं आत्मपरिमाणविषये विविध विद्यायाः तन्निवारकत्वम् । १४० | मतनिरूपणम् । १६५ परोक्षाऽपरोक्षविद्यास्वरूपविचारः। १४१ आत्मनश्चिदचिदुभयात्मकत्वे चिच्चातुर्विध्यविचारः तस्य विविधमतविचारः । १६८ महाकाशादिसाम्यम् । १४२ ईश्वरस्वरूपविषये विविधमतविचारः १७४ कूटस्थजीवयोरन्योन्याध्यासः । १४४ | ईश्वरविषयकसर्वमतसमन्वयः । १८० आवरणविक्षेपविचारः । १४५ मायातत्कार्यविचारः । १४१ शुक्तिरजतदृष्टान्तेनाध्यासविवरणम् १४८ | सृष्टेर्मायाबीजत्वविचारः । १८८ कूटस्थात्मस्वयं शब्दानां ईश्वरस्य मायोपाधिकत्वविचारः । १९० समानार्थकत्वनिरूपणम् ।। १५१ | ईश्वरस्य सर्वेश्वरत्वविचारः। १९२ अविद्यानिवृत्तौ तत्कार्यनाशः । १५६ | ईश्वरस्य सर्वज्ञत्वविचारः । १९३ मतानामनेकत्वे सम्यग्विचारा ईश्वरस्यान्तर्यामित्वविचारः । १९४ भाव’ एव कारणम् । १५८ | ईश्वरस्य जगद्योनित्वविचारः । २०३