पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/२७

पुटमेतत् सुपुष्टितम्

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी


श्रीगणेश।यनमः

तत्त्वविवेकप्रकरणम् ।

कल्याणपीयूषव्यारव्यारम्मः।


श्रीकल्याणगुणाकरानसदृशानन्दानुसन्धायिनः
कृत्वाऽस्मान् सकलान् महाश्रुतिशिरःश्रीभारतीभारतीन् ।
दत्वाऽत्म्यैक्यमतिं च नः स्वसहजां वेदान्तपारीणता
भिख्यां ख्यापयतोऽन्वहं हृदि भजे श्रीभारतीस्वामिनः ॥ १ ॥

श्रीतातान्वयभूषणं फणिपवागम्बोधिकुम्भोद्भवम्
सुब्बारायबुधं महान्वितमहोपाध्यायमीडे ततः ।
काशोकृष्णबुधं कणादवचसामध्यापकं मे मुदा ।
विद्यावार्ध्यवधानिपण्डितशिरोरत्नं नमाम्यन्वहम् ॥ २ ॥

यो वेदीत्रयवेदनादमुदितो यश्चान्ध्रभूविश्रुतः
मत्तातावधि यत्र मूलपुरुषादारभ्य यज्ञेश्वरम् ।
सन्तर्प्योत्तमदक्षिणैर्बहुमखैः सर्वेऽभवन्याजिनः
सोऽयं राजति रायप्रोल्वभिधया वंशोऽधुनाप्युच्चकैः ॥ ३ ॥

तदन्वयेऽभूद्वहुशास्त्रवेत्ता वाग्मी बुधः श्रीरमणाभिधानः ।
यो राज्यलक्ष्मीं परिणीय सोमं पीत्वा लसत्कण्डलितामवाप्तः ॥ ४ ॥