पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३१

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
कल्याणपीयूषव्याख्यासमेता

भासमानत्वात् । एकरूपा संवित् घटपटाद्युपाधिभेदेन भिन्नेव भासमानाप्युपाधि परामर्शविरहिता सती एकैव भातीति भावः ।

 अत्र शब्दस्पर्शादयो वेद्यास्तद्ग्राहिका संविदिति चोक्तम् । संविन्नाम विषयोपलब्धिप्रयोजकं चेतनात्मकं वस्तु । तच्छान्तःकरणे प्रतिबिम्बतचिदभासद्वारा विषयान् प्रकाशयति, प्रदीपः प्रभाद्वारा छायापटमिव । चिदाभासेन प्रकाशितमंतःकरणं ज्ञानेंद्रियैर्विविधविषयान् संगृह्य केदारप्रविष्टतटाकोदकमिव तदाकाराकारितं भवति । तदा तत्तद्विषयोपलब्धिर्भवति । प्रकाशे सति दर्पणस्य विविधविषयप्रतिबिम्बग्राहकत्वसिद्धिः । प्रतिबिम्ब्यवस्त्वभावेऽपि दर्पणं प्रकाशत एव । दर्पणाभावेऽपि तत्प्रकाशिका सूर्यकांतिः स्वयमेव प्रकाशते । इदं स्वयंप्रकाशं चिदात्मकं वस्तु संविदित्युच्यते । तस्य भासा विविधविषया अवभास्यन्त इति भावः ॥३॥

जागरे संविदः एकरूपतां निरूप्य स्वप्नेप्यतिदिशति । तथेपि ।

तथा स्वप्नेऽत्र वेद्यं तु न स्थिरं जागरे स्थिरम् ।
तद्भेदोऽतस्तयोस्संविदेकरूपा न भिद्यते ॥ ४॥

 जागरे यथा ज्ञेयानामनेकत्वेऽपि संविदः एकरूपता तथा स्वप्ने उपसंहृतबाह्यकरणावस्थायामपि विषया एव भिन्ना; संविच्चैका । जाग्रत्स्वप्नयोर्विषयाणामनेकत्वमेकत्वं च संविदस्समानमेव। तर्हि तयोः किमन्तरमित्यत आह, अत्रेति । अत्र स्वप्ने, वेद्यं तु ज्ञेयजातं न स्थिरं स्वप्नापगमे तस्याऽप्रतीतेः “माया मात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वादिति (ब्र.सू. ३. १. ३०)सूत्रात् जागरे यद्वेद्यं तत् स्थिरम् कालान्तरेऽप्युपलभ्यमानत्वात्; अतो वेद्ययोः स्थिराऽस्थिरत्वमात्रकृत एव तद्भेद: जाग्रत्स्वप्नयोर्भेदः, तयोर्जागत्स्वप्नयोः संविन्नभिद्यते, किन्तु एकरूपा, जाग्रत्स्वप्नयोर्विषयाणामनेकत्वं संविद: एकत्वं च समानमेव । किन्तु वेद्यस्य स्थिरास्थिरत्वमात्रेणैव तदूमेद इति भावः ।४॥

अनन्तरं सौषुप्तिकसंविदोऽप्येकत्वविवक्षया आदौ तदस्तित्वं साधयति, सुप्तेति।

सुप्तोत्थितस्य सौषुप्ततमो बोधो भवेत् स्मृतिः ।
सा चाऽवबुद्धाविषयाऽवबुद्धं तत्तदा तमः ॥ ५॥