पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८

पुटमेतत् सुपुष्टितम्
१२
[तत्त्वविवेक
पञ्चदशी

 सत्त्वशुध्दविशुद्धिभ्यां, सत्त्वस्य प्रकाशकस्वभावस्य शुद्धिः गुणान्तरेणानभिभवः, अविशुद्धिः न विशेषेण शुद्धिः रजस्तमोभ्यां न्यूनाधिकतया मिश्रणः ताभ्यां मायाविद्येति ते मते, एवं निरूपणप्रयोजनमाह, मायेति । मायाबिम्बः मायायां प्रतिफलितो यश्चिदाभासः तां मायां वशीकृत्य विद्यमानस्सर्वज्ञ ईश्वरस्यात्;ा चिदानन्दप्रतिबिम्बयुक्ता शुद्धसत्त्वप्रधाना प्रकृतिर्मायेत्युच्यते । तस्यां प्रतिबिम्बितो वशीकृतमायस्सर्वज्ञ ईश्वर इत्युच्यते ; चिदाभासप्रतिबिम्बयुक्ता मलिनसत्त्वप्रधाना रजस्तमोमिश्रिता प्रकृतिरविद्येत्युच्यत इत्यर्थः ॥ १६॥

 अविद्यां निरूपयति, अविद्येति ।

अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा ।
सा कारणशरीरं स्यात्प्राङ्ञस्तत्राऽभिमानवान् ॥ १७॥

 अविद्यावशगो मलिनसत्त्वप्रधानायां प्रकृतौ प्रतिबिम्बितस्तत्परतन्त्रश्चिदाभासस्त्वन्यो जीवो भवेत् । स जीवो वैचित्र्यान् रजस्तमोरूपमालिन्यांशस्य न्यूनाऽधिकताभेदेन कल्पितानां विकाराणामनेकत्वादनेकधा देवमनुष्यतिर्यगादिभेदेन भवति । सा अविद्या कारणशरीरं स्यात्; स्थूलसूक्ष्मादिशरीरपरम्परावृतस्य जगत उत्पत्तैः कारणभूतत्वात् कारणत्वं, विद्यया नष्टत्वात् शरीरत्वं चोक्तम् । तत्र कारणशरीरेऽभिमानवानहं ममेत्यभिमानाविष्टो जीवः प्राज्ञ इत्युच्यते ; प्रज्ञा अवि- नाशिंस्वरूपा अनुभवरूपा अस्य अस्तीति प्रज्ञः। स एव प्राज्ञः मलिनसत्त्वप्रधाना- यामविद्यायां प्रतिबिम्बितश्चिदाभासः कारणाभिमानी प्रज्ञाभिधेयो भवति । अनेनाविद्याया जीवस्य कारणशरीरत्वप्रतिपादनेनार्धान्मायाया ईश्वरस्य कारणशरीरत्वं सूच्यते ॥ १७॥

 एवं कारणदेहं प्रतिपाद्य सूक्ष्मदेहं तदुपाधिकं जीवं च निरूपयितुं सूक्ष्म देहकारणीभूताकाशादिसृष्टिमाह तम इति ।

लिंगशरीरनिरूपणम् ।

तमःप्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया ।
वियत्पवनतेजोऽम्बुभुवो भूतानि जज्ञिरे ॥ १८ ॥