पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
[कूटस्थदीप
पञ्चदशी

तेन तार्किकशंकानामत्र कोऽवसरो वद ॥ ६७ ॥

 वादप्रतिवादकोलाहलविमुखानां मुमुक्षूणाम् श्रुत्यर्थं श्रुतेरभिप्रेतमर्थं विशदी कुर्मः । तस्मान्नायमवसरस्तर्कशास्त्रपांडितीप्रदर्शनायेति भावः ॥ ६७ ॥

 श्रुत्यर्थानुकूलं तर्कमालम्ब्य तदर्थग्रहणे निष्पन्नमर्थमाह, तस्मादिति ।

तस्मात्कुतर्कं सत्यज्य मुमुक्षुः श्रुतिमाश्रयेत् ।
श्रुतौ तु माया जीवेशौ करोतीति प्रदर्शितम् ।। ६८ ॥

 तस्मात् कुंतर्कं श्रुतिप्रमाणापेतं तर्कम् संत्यज्य मुमुक्षुर्निरतिशयसुखाभिलाषी श्रुतिमाश्रयेत् । श्रुतिरेव तस्य शरणं न तु घटपटेन्धनबहुलस्तर्क इत्यर्थः । प्रस्तुतमाह, श्रुताविति । माया जीवेशौ करोतीति श्रुतैौ प्रदर्शितम् । न तु कूटस्थमित्यतः कूटस्थं प्रतिमातिशंक्यतामिति भावः ॥ ६८॥

 पूर्वग्रंथोदाहृतां जीवेशकृतसृष्टिं विभजति, ईक्षणेति ।

ईक्षणादिप्रवेशान्ता सृष्टिरीशकृता भवेत् ।
जाग्रदादिविमोक्षान्तः संसारो जीवकर्तृकः ।। ६९॥

 चित्रदीपे त्रयोदशोतरद्विशततमे श्लोके, तृप्तिदीपे चतुर्थे च व्याख्यातपूर्वोऽयं विस्तरेण ॥ ६९॥

 कूटस्थस्यासंगत्वादिकमपि श्रुतिप्रतिपादितत्वान्मुमुक्षुणां मननयोग्यमित्याह, असंग इति ।

असंग एव कूटस्थः सर्वदा नास्य कश्चन ।
भवत्यतिशयस्तेत मनस्येवं विचार्यताम् ॥ ७० ॥

 कूटस्थः सर्वदा असंगः । अस्य कश्चन जन्ममृत्युजराद्यतिशयो विकारो न भवतीति श्रुतौ प्रदर्शितम् । तेन कारणेन कुतर्कम् संत्यज्य श्रुतिमश्रित्यैवं मनसि विचार्यताम् ॥ ७०॥

 एवं विचारे फलमाह, नेति ।