पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
[ध्यानदीप
पञ्चदशी

श्रद्धालोरेव सर्वत्र वैदिकेष्वधिकारतः ॥ २४ ॥

 सर्वत्र वैदिकेषु वेदविहितानुष्ठानविषयेषु श्रद्धालोरेव वेदविश्वासयुक्तस्यैवाधिकारतः अधिकृतत्वात्, अश्रद्धालोर्नास्तिकस्याविश्वास उदाहरणं नार्हति । श्रुतिवाक्ये प्रामाण्यबुद्धिः श्रद्धा; तत्कार्यभूतस्य फलस्यावश्यंभावित्वनिश्चयो विश्वासः । वेदप्रामाण्यबुद्धिरेवास्तिकत्वलक्षणमिति गूढाभिसंधिः ॥ २४॥

 एवं परोक्षज्ञानसिद्धिर्न कामपि मीमांसामर्हतीत्याह, सकृदिति ।

सकृदाप्तोपदेशेन परोक्षज्ञानमुद्भवेत् ।
विष्णुमूर्त्युपदेशो हि न मीमांसामपेक्षते ॥ २५॥

 सकृदाप्तोपदेशेन सकृद्यस्य कस्यचिदाप्तस्य यथार्थज्ञानयुक्तस्य अनन्यधावादिनः उपदेशेन परोक्षज्ञानमुद्भवेत् । उक्तार्थं पूर्वोक्तदृष्टान्तदर्शनेन समर्थयति, विष्ण्विति । मीमांसां विचारणां। स्पष्टमन्यत् ॥२५॥

 तर्हि किंमूलकोऽयं शास्त्रार्थविचारविस्तर इत्यत आह,कर्मेति ।

कर्मोपास्ती विचार्येते अनुष्ठेयाविनिर्णयात् ।
बहुशाखाविप्रकीर्णम् निर्णेतुं कः प्रभुर्नरः ॥ २६॥

 अनुष्ठेयाविनिर्णयादाचरणयोग्यस्य मंदधियामनिश्चितत्वात्तेषां तन्निर्णयाय कर्मोपास्ती कर्मोपास्तिरूपानुसरणीयमार्गे विचार्येते । कुतोऽयमनिर्णय इत्यत आह, बह्विति । बहुशाखाविप्रकीर्णं बह्वीषु वेदशाखासु, "अनन्ता वै वेदाः" इत्युक्तेः । विप्रकीर्णं विशेषेण तत्र तत्र विक्षिप्तम् कर्मोपास्तिरूपमेकत्र समाहृत्य निर्णेतुं को नरः प्रभुः समर्थः ? न कोपीत्यर्थः ॥२६॥

 कर्मोपास्त्योरनुष्ठेयाविनिर्णये तयोरननुष्ठानमेव प्राप्तमित्याशंक्याह, निर्णीत इति ।

निर्णीतोऽर्थः कल्पसूत्रैर्ग्रथितस्तावताऽऽस्तिकः ।
विचारमन्तरेणापि शक्तोऽनुष्ठातुमंजसा ॥ २७॥