पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
[ध्यानदीप
पञ्चदशी

नात् ॥ ३०॥

 परोक्षज्ञानस्य यथाऽश्रद्धा प्रतिबंधिका तथैवापरोक्षज्ञानस्याविचारः प्रतिबंधक इत्याह, परोक्ष इति ।

परोक्षज्ञानमश्रद्धा प्रतिबध्नाति नेतरत् ।
अविचारोऽपरोक्षस्य ज्ञानस्य प्रतिबंधकः ॥ ३१ ॥

 स्पष्टोऽर्थः ॥ ३१॥

 ननु विचार्याप्यपरोक्षज्ञानाभावे किम् कर्तव्यमित्याशंक्यापरोक्षसिद्धिपर्यन्तं विचारयेदित्याह, विचार्येति ।

विचार्याप्यापरोक्ष्येण ब्रह्मात्मानं न वेत्ति चेत् ।
आपरोक्ष्यावसानत्वाद्भूयो भूयो विचारयेत् ॥ ३२॥

 शास्त्रादवगतार्थं विचार्यापि । मनननिदिध्यासने कृत्वाऽपि ब्रह्मात्मानं ब्रह्माभिन्नमात्मानमापरोक्ष्येण न वेत्ति चेद्विचारस्यापरोक्ष्यावसानत्वात् “आवृत्तिरसकृदुपदेशात्” (ब्र.सू. १.१.१), इति सूत्रबलात्, भूयो भूयो विचारयेत् । सभ्यग्विचारसंपत्तये तत्त्वमसीति नवकृत्व उपदिदेश भगवानारुणिः ॥ ३२ ॥

 पौनःपुन्येनापि साक्षात्कारासिद्धौ विचारो निरर्थकः स्यादित्यतआह, विचारयन्निति ।

विचारयन्नामरणं नैवात्मानं लभेत चेत् ।
जन्मांतरे लभेतैव प्रतिबंधक्षये सति ॥ ३३ ॥

 आमरणं विचारयन्नप्यात्मानं न लभेत न साक्षाकारोति यदि तर्हि प्रतिबंधक्षये सति साक्षात्कारे प्रतिबंधस्य क्षये सति जन्मान्तरे आपरोक्ष्यं लभेतैव प्रतिबन्धस्तु ४९ श्लोके विवृतः ॥३३॥

 तत्र प्रमाणमाह, इहेति ।

इहवाऽमुत्र वा विद्यत्येवं सूत्रकृतोदितम् ।
शृण्वन्तोऽप्यत्र बहवो यन्न विद्युरिति श्रुतिः ॥ ३४ ॥