पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
४२९
कल्याणपीयूषव्याख्यासमेता

देहोपलं देह एवोपलः निध्याच्छादकीभूता शिंला तमपाकृत्य उन्मूलनेन बहिर्निस्सार्य मनोभुवं मन एव भूः तां खात्वा तत्र संस्थापितं । मममूल्यरत्ननिचयं निधिं भूयो भूय आतृप्तेः पुमान् गृह्णीयात् । अत्र मनसो भूत्वकथनेन ध्याने मनसः प्राधान्यमुक्तं भवति ॥ १५४॥

 विचाराक्षमस्योपासनाधिकारे प्रमाणान्तरमाह, अन्विति ।

अनुभूतेरभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम् ।
अप्यसत्प्राप्यते ध्यानान्नित्याप्तं ब्रह्म किं पुनः ॥ १५५ ॥

 परब्रह्मणोऽनुभूतेरपरोक्षसाक्षात्कारस्याभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम्। तेन ब्रह्मप्राप्तिः कैमुतिकसिद्धेत्याह, अपीति । ध्यानाद्सत् मिथ्यात्मकं विष्ण्वादि देवत्वमपि प्राप्यते एव । “देवो भूत्वा देवानप्येतीति” (ब. ४.१. ३) इति श्रुतिबलात् । किं पुनः नित्याप्तं नित्यतया हृत्कमलेऽतिसन्निहिततयोपलब्धं ब्रह्मध्यानात् प्राप्यत इति पुनः किमु वक्तव्यम् ॥१५५॥

 निर्गुणध्यानफलस्य प्रत्यक्षत्वेऽपि तद्विमुखान् निन्दति, अनात्मेति ।

अनात्मबुद्धिशैधिल्यं फलं ध्यानाद्दिने दिने ।
पश्यन्नपि न चेद्ध्यायेत्कोऽपरोऽस्मात् पशुर्वद ॥ १५६॥

 स्पष्टोऽर्थः ॥ १५६ ॥

 प्रकरणादौ प्रतिज्ञातं ब्रह्मतत्त्वोपास्त्यर्थं संक्षिप्य प्ररोचनापूर्वकमुपसंहरति, देहेति ।

देहाभिमानं विध्वस्य ध्यानादात्मानमद्वयम् ।
पश्यन्मर्त्योऽमृतो भूत्वा ह्यत्र ब्रह्म समश्नुते ॥ १५७ ॥

 देहाभिमानं दिह्यते उपचीयत इति देह: स्थूलध्यात्मकः तस्मिन्नश्वरे अभिमानं अहमिदं ममेदमित्यैक्यभावं विध्वस्य ध्यानादुपासनेन अद्वयमात्मानं पश्यन् मर्त्योऽमृतो भूत्वा ध्यानपरिपाकेन भ्रान्तेरपगमे मरणमप्राप्यैव अत्र असिन् जन्मनि ब्रह्म समश्नुते ॥ १५७॥