पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
२३
कल्याणपीयूषवत्र्याख्यासमेता।

 स्थूलशरीरमात्मा माऽस्तु । सूक्ष्मशरीरं कि न स्यात् ? तत्रैव प्राणनादि- क्रियाशक्तेस्संकल्पविकल्पनिश्चयात्मकसर्वव्यवहारस्य दृश्यमानत्वादित्याशङ्कय तस्य सुषुप्तौ व्यावृत्तिं आत्मनोऽनुवृत्तिं च दर्शयति, लिङ्गेति ।

लिङ्गाभाने सुषुप्तौ स्यादात्मनो भानमन्वयः ।
व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते ॥ ३९ ॥

लिङ्गस्य सूक्ष्मशरीरस्याभाने सर्वेन्द्रियाणां तत्र विलीनत्वादात्मनो भानमन्वयः।। सुषुप्तौ तद्भाने तस्य आत्मनो भाने लिङ्गस्य लिङ्ग रीरस्याभानं व्यतिरेकः उच्यते । लिङ्गशरीरादात्मा भिन्नः सुषुप्तौ लिङ्गशरीरस्योपरमेऽप्यात्मनम्साक्षि- रूपेण भासमानत्वात् । नाऽत्मा सूक्ष्मशरीरं, सुषुप्तावात्मनि भासमानेऽपि तद- भानात् ॥ ३९ ॥

 काशाववचनप्रकरण लिङ्गदेहविवेचनमसम्बद्धम्, तस्य कोशत्वनानुक्तरित्याशङ्कय प्राणमयादिकोशत्रयस्य तत्रान्तर्भावात् तद्विवेचने त्रितयस्यापि विवेचनं कृतं स्यादिति तद्विवेचनस्य नाप्रकृतत्वामित्याशयं विवृणोति, तदिति ।

तद्विवेकाद्विविक्तास्स्युः कोशाः प्राणमनोधियः ।
ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः ॥ ४० ॥

 तद्विवेकात् तस्य सूक्ष्मशरीरस्य विवेकात्, प्राणमनोधियः कोशाः विविक्तास्स्युः। कुतः ? हि यस्मात्कारणात् ते प्राणमयादयस्तत्र तस्मिन्सूक्ष्म- शरीरे गुणावस्थाभेदमात्रात् गुणौ च तदवस्थे च गुणावस्थाः, तेषां भेदः, “द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकं सम्बध्यते " इति न्यायाद्गुणभेदमात्रात्तदवस्थाभेद- मात्रादित्यर्थः तद्भेदमात्रत्वात् , समुदायादिसम्मिश्रणकृतावस्थाविशेषादेव पृथक्कृताः विभक्ताः । सूक्ष्मशरीरस्यात्मनो विभक्तत्वे सति तद्धटकीभूतसत्वरजोगुणसम्मिश्रण- मेदेन कृतं प्राणमयादिकोशत्रितयमपि विभक्तमेव भवतीत्यर्थः ॥ ४० ॥

 आनन्दमयस्याप्यनात्मत्वमुपदिशति, सुषुप्तीति ।

सुषुप्त्यभाने भानन्तु समाधावांत्मनोऽन्वयः ।
व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् ॥ ४१ ॥