पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४६७
कल्याणपीयूषव्याख्यासमेता

विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः ।
विलीनावस्थ आनन्दमयशब्देन कथ्यते ॥ ६३ ॥

 विलीनघृतवद्यथोष्णसंयोगेन विलीनं घृतं पुनश्शीतसंयोगेन घनीभवति तथा सुषुप्तावज्ञने विलीनो विज्ञानमयः पश्वात्सुषुप्त्यनन्तरं जागरिते घनः स्यात् घनीभवेत् । प्रबोधे विज्ञानमये घनीभूते सत्युपाधिविशिष्ट आत्मापि घनीभूत इव भवति । विलीनावस्थ आत्मैवानन्दमयशब्देन कथ्यते । एक एवात्मा निद्रा विलीनावस्थायामानन्दमयो भूत्वा सुखाज्ञाने अनुभवति । प्रबोधे विज्ञानमयो

भूत्वा ते स्मरति । एवं च तत्तदुपाधिकश्चिदाभास एक एव । भेदस्तूपाधिकृतः । 

तथा चानुभवितृत्वस्मर्तृत्वयोरेकनिष्ठतासिद्धेर्नोपाधिभेदो न सामाधिकरण्यविघटकत्वं च । कालभेदेन भिन्नदेशवर्तिन एकस्यैव देवदत्तस्यानुभवितृत्वस्मर्तृत्वदर्शनात् । न हि तत्र देशभेदस्सामानाधिकरण्यं विघटयति ॥ ६३ ॥

 विलीनावस्थ आनंदमय इत्युक्तार्थे स्पष्टीकरोति, सुप्तीति ।

सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिंबिता ।
सैव तत्बिम्बसहिता लीनानन्दमयस्ततः ॥ ६४ ॥

 सुप्तिपूर्वक्षणे "अत्माभिमुखधीवृत्तौ स्वानंदः प्रतिबिंबति" (११.४४.) इत्युक्तरीत्याऽभिमुखप्रतिबिंबितमुखमुकुर इव सुखबिंबिता सुखप्रतिबिंबिता या बुद्धिवृत्तिर्विद्यते सैव तद्बिम्बसहिता सुखप्रतिबिंबसहिता ततो निद्रावस्थायां लीना सत्यानंदमयो भवति ॥ ६४ ॥

 विज्ञानमयस्य स्मरणोपपत्तये आनन्दमयस्य तदेकरूपत्वानुभवं प्रदर्शयति अन्तर्मुख इति ।

अन्तर्मुखो य आनन्दमयो ब्रह्ममुखं तदा ।
भुम्क्ते चिद्बिम्बयुक्ताभिरज्ञानोत्पन्नवृत्तिभिः ॥ ६५ ॥

 अन्तर्मुखः सुखप्रतिबिंबयुतान्तर्मुखबुद्धिवृत्तिजन्यसंस्कारसहिताज्ञानोपाधिको य आनंदमयः सः तदा सुषुप्तिसमये चिद्बिम्बयुक्तानाभिश्चिदाभासेन युक्ताभिरज्ञानो-