पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४७५
कल्याणपीयूषव्याख्यासमेता

अन्तरेण जगत्यस्मिन्नानन्दो नास्ति कश्चन ॥ ८७ ॥

 एवं प्रकारेणानंदः सुषुप्तौ स्वयंप्रकाशतया भासमानो ब्रह्मानन्दः, सुप्तोत्थितस्य तूष्णींभावसमये तद्वासनजनितं सुखं वासनानन्दःअभीप्सितार्थाप लब्धेरिच्छोपरमेऽन्तर्मुखमनोवृत्तौ प्रतिबिंबो विषयानन्द इति त्रयं त्रिविधं भवति । एतदन्तरेणास्मिन् जगत्यन्यः आनन्दः कश्चन नास्ति ॥ ८७॥

 ननु ब्रह्मानंदाध्यायेऽन्यानन्दप्रसङ्गोऽसंगत इत्याशंक्य तयोर्ब्रह्मानन्दज न्यत्वान्नासंगतिरित्याह, तथेति ।

तथा च विषयानन्दो वासनानन्द इत्यमू ।
आनन्दौ जनयन्नास्ते ब्रह्मानन्दः स्वयंप्रभः ॥ ८८ ॥

 स्पष्टोऽर्थः ॥ ८८ ॥

जाग्रति ब्रह्मानन्दावाप्त्युपायकथनम् ।

 वृत्तानुकथनपूर्वकमुत्तरग्रंथमवतारयति, श्रुतीति ।

श्रुतियुक्त्यनुभूतिभ्यः स्वप्रकाशचिदात्मके ।
ब्रह्मानन्दे सुप्तिकाले सिद्धे सत्यन्यथा शृणु ॥ ८९ ॥

 श्रुतियुक्त्यनुभूतिभ्यः “सुषुप्तिकाले सकले विलीने तमेवाभिभूतः सुखरूपमेती" त्यादिभिः श्रुतिभिः, 'सुखमस्वाप्स'मिति स्मरणान्यथानुपपत्त्यया कल्पितानुभव विषयत्वरूपया युक्त्याऽनुभूत्या च सुप्तिकाले स्वप्रकाशचिदात्मके स्वयंप्रभाचैतन्यस्वरूपे ब्रह्मानंदे सिद्धे सत्यन्यथा जाग्रदवस्थायां ब्रह्मानन्दावगमोपायं श्रृणु॥८९

 आनंदावगत्युपायादिदर्शयिषया तदुपोद्घातरूपेणादौ जीवस्य स्वप्रजाग्रदवस्थाद्वयप्राप्तिं दर्शयति य इति ।

य आनन्दमयः सुप्तौ स विज्ञानमयात्मताम् ।
गत्वा स्वप्नं प्रबोधं वा प्राप्नोति स्थानभेदतः ॥ ९०॥

 सुप्तैौ विलयसमय आनन्दमय इति य उच्यते स बुद्ध्युपाधिवशाद्विज्ञानमयात्मतां तत्स्वरूपं गत्वा स्थानभेदतः स्वप्नं प्रबोघं वा प्राप्नोति ॥ ९०॥