पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७६
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 जाग्रत्स्वप्नसुषुप्तिषु जीवस्याश्रयस्थानान्याह, नेत्रेति ।

नेत्रे जागरणं कंठे स्वप्नः सुप्तिर्हृदंबुजे ।
आपादमस्तकं देहम् व्याप्य जागर्ति चेतनः ॥ ९१ ॥

 नेत्रे जागरणं जाग्रदवस्था, कण्ठे स्वप्नं, हृदंबुजे सुप्तिश्च, तिष्ठन्ति । अत्र नेत्रपदं । सर्वदेहोपलक्षणमित्याह, आपादेति । आपादमस्तकं देहं व्याप्य चेतनो जागर्ति जागरवान् भवति ॥ ९१॥

 जीवस्य जागरे आपादमस्तकदेहव्यापकत्वं सदृष्टान्तं विशदयति, देहेति ।

देहतादात्म्यमापन्नस्तप्तायःपिण्डवत्ततः।
अहं मनुष्य इत्येवं निश्चित्यैवावतिष्ठते ॥ ९२ ॥

 तप्तायःपिण्डवत् यथा तप्तेऽयःपिण्डेSग्निरयःपिण्डतादाम्यमाप्नोति, तथा जीवोऽपि देहतादात्म्यं देहोहमिति भावमापन्नः, ततोऽहं मनुष्य इत्येवं निश्चित्यैवावतिष्ठते प्रवर्तते । अयःपिण्डतादात्म्यमापन्नो वह्निर्यथाऽयःपिण्डं सर्वं व्याप्नोति तथा देहतादात्म्यमापन्नो जीवोऽपि सर्व देहें व्याप्य स्थित इति भावः ॥ २॥

 देहतादात्म्यंगतस्य जीवस्यावस्थामाह, उदासीन इति ।

उदासीनः सुखी दुःखीत्यवस्थात्रयमेत्यसौ ।
सुखदुःखे कर्म कार्ये त्वौदासीन्यं स्वभावतः ॥ ९३ ॥

 देहतादात्म्यम्गतो असौ जीव उदासीन:,सुखी, दुःखीत्यवस्थात्रयमेति । तत्र सुखदुःखयोस्सहेतुकत्वमौदासीन्यस्याहेतुकत्वं चाह, सुखेति । सुखदुःखे कर्मकार्ये जन्मान्तरकृतपुण्यपापरूपकर्मणः संभूते । औदासीन्यं स्वभावतः प्राप्तम् ॥९३॥

वासनानन्दस्वरूपविचारः ।

 सुखदुःखयोर्निमित्तकल्पितं द्वैविध्यमाह, बाह्येति ।

बाह्यभोगान्मनोराज्यात्सुखदुःखेऽभिधा मते ।।
सुखदुःखान्तरालेषु भवेत्तूष्णीमवस्थितिः ॥ ९४ ॥