पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८०
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

नयेत् (गो. ६-२६)॥ १०२ ॥

 एवं कृते फलितमाह, प्रशान्त इति ।

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ १०३ ॥

 अकल्मषमपेताधर्मादिदोषत्वान्निर्मलं अतएव शान्तरजसं शान्तं रजो रजोगुणकार्यभूतं मोहादि यस्य तं विलोनमनस्कं, योगाभ्यासेन क्रमशः सर्ववृतिविलये सति निरिंधनवह्निवत्स्वत एव मनो विलयं यातीति भावः । अत एव ब्रह्मभूतं ब्रह्मभावमापन्नमेनं जीवन्मुक्तं योगिनमुत्तमं सुखं निरतिशयं स्वरूपमुपैति । अत्रोपगमनं स्वस्वरूपेणावस्थितिरेव ॥१०३॥

 एतर्थप्रतिपादकांश्छलोकांश्चतुरः पठति, यत्रेति ।

यत्रोपरमते चित्तं निरुद्धं योगसेवया।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ १०४ ॥

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतींद्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ १०५ ॥

य लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ।। १०६ ॥

तं विद्याद्दु:खसंयोगवियोगं योगसंज्ञितम् ।।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ १०७ ॥

 यत्र यस्मिन् काले योगसेवया योगाभ्यासेन वृत्तिनिरोधनान्निरुद्धे विषयेभ्योऽपकृष्टं निवारितप्रचारं चित्तमुपरमते निवातदीपवदचञ्चलं भवति; यत्र चात्मनैवमुपरतान्तःकरणेनात्मानं स्वयंप्रकाशमद्वितीयं परमात्मानं पश्यन्नुपलब्धं कुर्वन्नात्मनि तुष्यति स्वस्मिन्नेव तृप्तो भवति (गी. ६–२०) ॥ १०४ ॥