पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 'तत्वविद उपभोगेनैव क्षयशीलस्य दुःखस्य प्राप्तौ मनस उद्वेगो यथापूर्वम् तत्त्वज्ञानानुदयदशायामिव न भवति । तत्र हेतुमाह, यतो द्विदृगिति। लौकिक वैदिकोभयदर्शित्वादित्यर्थः । युगपत्परस्परविरुद्धोभयदर्शित्वं दृष्टान्तेन द्रढयति, गंगेति । यथा नदीस्नानसमये गंगामग्नार्धकायस्य गंगायां मग्नमर्धं कायस्य यस्य । तस्य पुंसः शीतोष्णधीरधःकाये शीतस्योर्ध्वकाये उष्णस्य च धीर्यथा जायते तथैव विरुद्धोभयदर्शित्वमस्येति भावः ॥ १३१॥

स्वप्नेऽपि ब्रह्मानन्दावाप्तिकथनम् ।

 एवं जाग्रति तत्वविदो ब्रह्मसुखानुसन्धानस्य साध्यतामनूद्य स्वप्नेऽपि तां प्रदर्शयति, इत्थमिति ।

इत्थं जागरणे तत्वविदो ब्रह्मसुखं सदा।
भाति तद्वासनाजन्ये स्वप्ने तद्भासते तथा ।। १३२ ॥

 तत् ब्रह्मसुखम् । स्पष्टमन्यत् ॥ १३२॥

 समाहितस्य तत्त्वविदो जाग्रदनुभूतानन्दवासनाजन्ये स्वप्नेऽप्यविद्यावा सनाजन्यत्वात्सुखदुःखानुभवोऽप्यस्तीत्याह, अविद्येति ।

अविद्यावासनाप्यस्तीत्यतस्तद्वासनोत्थिते ।
स्वप्ने मूर्खवदेवैष सुखं दुःखं च वीक्षते ॥ १३३॥

 सुलभा पदयोजना । स्वप्नस्य जाग्रदनुभूतानन्दवासनाया इव, अविद्यावासनाया अपि कारणत्वात् तत्रोभयवासनायाः सत्वात् सुखं दुःखं चानुभूयेते इति भावः ॥ १३३॥

 ग्रंथसंदर्भमुपसंहरति, श्रद्धेति ।

ब्रह्मानन्दाभिधे ग्रंथे ब्रह्मानन्दप्रकाशकम् ।
योगिप्रत्यक्षमध्याये प्रथमेऽस्मिन्नुदीरितम् ॥ १३४ ॥

 ब्रह्मानन्दाभिधे ग्रंथेऽस्मिन् प्रथमेऽध्याये ब्रह्मानन्दप्रकाशकं सुषुप्त्यवस्थायां, जाग्रत्स्वप्नयोरौदासीन्यकाले समाध्यवस्थायां सुखदुःखकाले च ब्रह्मानन्दस्य