पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१४॥ ]
५६१
कल्याणपीयूषव्याख्यासमेता

अस्मिन् कल्पे मनुष्यः सन् पुण्यपाकविशेषतः ।
गन्धर्वत्वं समापन्नो मर्त्यगन्धर्व उच्यते ॥ २८ ॥

 अस्मिन् कल्पे वर्तमाने कल्पे यो मनुष्यस्सन् प्रथमं मनुष्यो भूत्वा पुण्यपाकविशेषतः मुकृतपरिपाकविशेषात् मनुष्यदेहानन्तरं गंधर्वत्वं समाप्नोति । सः मर्त्यगंधर्व इत्युच्यते ॥ २८ ॥

 संत्यन्ये ये पूर्वकल्पकृतपुण्यपरिपाकविशेषात्तत्कल्पादावेव गंधर्वत्वमाप न्नास्ते देवगंधर्वा इत्याह,पूर्वेति ।

पूर्वकल्पे कृतापुण्यात्कल्पादावेव चेद्भवेत् ।
गंधर्वत्वं तादृशोऽत्र देवगंधर्व उच्यते ॥ २९ ॥

 पूर्वकल्पे कृतात् पुण्यात् कल्पादावेव गंधर्वेत्वं भवेच्चेत् गंधर्वयोनौ जन्म यदि भवेत् । अत्र अस्मिन् लोके तादृशो देवगंधर्वः इत्युच्यते ॥२९॥

 देवगंधर्वानन्दाधिक्यप्रदर्शनाय पितृदेवान् संकीर्तयति, अग्नीति ।

अग्निष्वात्तादयोः लोके पितरश्चिरवासिनः ।
कल्पादावेव देवत्वं गता आजानदेवताः ॥ ३० ॥

 अग्निष्वात्तादयो ये पितरः पैितृदेवताः पितृणां लोके चंद्रमंडलोपरि स्थिते चिरवासिनः ते कल्पादावेव देवत्वं देवभावं गताः । ते आजानदेवताः आजानः देवलोकः । तस्मिन् या देवताः ताः । द्विविधा देवाः । कर्मदेवा आजानदेवा इति । एतस्कपीयकर्मफलेनास्मिन्नेव कल्पे जन्मान्तरे देवत्वं प्राप्ताः कर्मदेवाः । पूर्वकल्प कृतकर्मफलेन सृष्ट्यादावेव देवयोनावुत्पन्ना आजनदेवाः। एते कर्मदेवेभ्यः श्रेष्ठाः ॥ ३० ॥

 कर्मदेवतात्वं विवृणोति, अस्मिन्निति ।

अस्मिन् कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम् ।
अवाप्याजानदेवैर्याः पूज्यास्ताः कर्मदेवताः ॥ ३१॥

71