पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६६
[ब्रह्मनंदे विद्यानंद
पञ्चदशी

विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः ॥ ५२ ॥

नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् ।
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः ॥ ५३ ॥

व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा ।
ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ ५९ ॥

अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया।
शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥ ५५

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः ।
तारं जपतु वाक् तद्वत्पठत्वान्नायमस्तकम् ॥ ५६ ॥

विष्णु ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् ।
साक्ष्यहं किंचिष्यत्र न कुर्वे नापि कारये ।। ५७ ॥

 एते श्लोकाः तृप्तिदीपे विपंचाशदुत्तरद्विशततमश्लोकादारभ्य सप्तत्युत्तरद्विशत तमश्लोकमयैतं (२५३-२७) श्लोकेषु व्याख्याताः। ।

प्राप्तप्राप्यताविचारः।

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः ।
तृप्यन्नेवं स्त्रमनसा मन्यतेऽसौ निरन्तरम् ॥ ५८ ॥

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमंजसा वेद्मि ।
धन्योऽहं धन्योऽहं ब्रह्मानंदो मे विभाति स्पष्टम् ॥ ५९ ॥

धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य ।
धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि ॥ ६० ॥