पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/६२

पुटमेतत् सुपुष्टितम्
३६
[महाभूतविवेक
पञ्चदशी

(छां. २. १.)इत्यादिश्रुतिप्रसिद्धं सृष्टेः प्राग्विद्यमानं तत् परं ब्रह्म पञ्चभूतविवेकतो बोद्धुं विशेषेणावगन्तुं शक्यं सुगमं भवति ततो भूतपञ्चकं प्रविविच्यते पृथक्क्रियते ॥ १ ॥

भूतगुणस्वरूपविवरणम्

 भूतपञ्चकस्यावान्तरभेदज्ञानद्वारा तस्य सतो भेदप्रदर्शनार्थमादौ तस्या- वान्तरभेदं दर्शयति, शब्देति ।

शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे ।
एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात् ॥ २ ॥

 शब्दस्पर्शौ रूपरसौ गन्ध इतीमे पञ्च भूतगुणाः तत्र तत्र प्रत्येकं प्रत्येकं भूतानां गुणसंख्यामाचष्टे एकेति । व्योमादिषु क्रमात् एकद्वित्रिचतुःपञ्चगुणा विद्यन्ते ॥ २ ॥

 तानेव प्रपञ्चयति प्रतिध्वनिरिति ।

प्रतिध्वनिर्वियच्छब्दो वायौ बीसीति शव्दनम् ।
अनुष्णाशीतसंस्पर्शः .... ॥ २- ॥

 प्रतिध्वनिरूपो यश्शब्दो लोके श्रूयते स च वियच्छब्दः वियद्गुणश्शब्दः आकाशगुणोऽपि शब्दस्साक्षात् श्रोत्रगोचरतां न लभते किन्तु वायुनानीतश्श्रोत्र- सविधं प्राप्त एव श्रुतिगोचरो भवति । स च प्रतिध्वनिरूप इति मनसि कृत्वाह प्रतिध्वनिरिति। ततो वायुगुणावाह, वायाविति, वायौ बीसीति कीचकाद्युद्गतश्शब्द- श्शब्दनम् अनुष्णाशीतसंस्पर्शः न उष्णः न शीतो यस्संस्पर्शस्स्वीयोगुणः, स्वकारणीभूताकाशगुणः कार्ये संक्रान्ततया शब्दश्चेति तत्र गुणद्वयमिति भावः ।।२-॥

 तेजसो जलस्य च गुणानाह वह्नाविति ।

....  ….वह्नौ भुगुभुणुध्वनिः ॥ ३ ॥