पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८०

पुटमेतत् सुपुष्टितम्
५४
[महाभूतविवेक
पञ्चदशी

चेत् शून्यत्वं मायाशक्तेरयथार्थत्वादत्यन्तासत्वमित्युच्यते चेत् तस्मान्मायाकार्यं शून्यमितीरितम् भवति । न कस्यापि माध्यमिकातिरिक्तस्यास्य जगतः शून्यत्वमिष्टम् ॥ ४८ ॥

 एवं स्थिते सिद्धान्ती स्वमतं व्युत्पादयति, नेति ।

न शून्यं नापि सद्यादृक्तादृत्त्वमिहेष्यताम् ॥ ४९ ॥

 यादृक् न शून्यं नासत् नापि सत् तादृक् शक्तेस्तत्वमिष्यताम् । सत्त्वासत्त्वाभ्यामनिर्वचनीयमितिभावः । इंद्रजालिकसृष्टेर्मायाकार्यत्वेन व्यवहारदर्शनात् सतः शक्तेर्मायात्वमुक्तमिति तात्पर्यम् ॥ ४९ ॥

 अस्मिन्नर्थे ‘‘तम आसीत्तससा गूढ़मग्रे ’ (बृ.सम्. ८.७.) इति श्रुतिं प्रमाणयति, नेति ।

नासदासीन्नो सदासीत्तदानीं किं त्वभूत्तमः ।
सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् ॥ ५० ॥

 सा माया असत् शून्या नासीत् सत् नो आसीत् । किं तु तदानीं सृष्टेः प्राक् तमोऽभूत् । न स्वभावरूपं बस्त्वासोदिति कथं तस्य सत्वोक्तिरित्यत आह । सदिति । तमसो मायाया: सद्योगात् सद्वस्तुसंबंधात् सत्वं सत्ताधर्म उच्यते । मायायाः स्वतः सत्ताभावे कारणनाह । नेति । तन्निषेधनात् तस्य सत्ताधर्मस्य निषेधनात् स्वतो न विद्यते ॥ ५० ॥

 मायाया मिथ्यात्वविवक्षया सदभिन्नत्वमिव सद्भिन्नत्वमपि निराकरोति,अत इति ।

अत एव द्वितीयत्वं शून्यवन्न हि गण्यते ।
न लोके चैत्रतच्छत्त्योर्जीवितं लिख्यते पृथक् ॥ ५१ ॥

 अत एव मायया: मिथ्यात्वरूपत्वादेव शून्यवत् द्वितीयत्वं न हि गण्यतें नाङ्गीक्रियते । तत्र दृष्टान्तमाह । नेति । लोके चैत्रतच्छक्त्योः चैत्रस्य तस्य शक्त्तेश्च जीवितं स्थितिः पृथक् न लिख्यते ॥ ५१॥