पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८२

पुटमेतत् सुपुष्टितम्
५६
[महाभूतविवेक
पञ्चदशी

 सा मायाशक्तिः कृत्स्रब्रह्मवृत्तिः न कृत्स्ने अशेषे ब्रह्मणि न वर्तते । किं त्वेकदेशभाक् । किंचिद्देश एव वर्तते । तत्र दृष्टान्तमाह । घटेति । यथा घटशक्तिः घटोत्पादनशक्तिर्भूमौ सर्वत्र न विद्यते किं त्वेकदेशे स्निग्धमृद्येव वर्तते ॥ ५४ ॥

 परमात्मनि मायाया एकदेशवृत्तित्वं श्रुतिस्मृतिप्रसिद्धमित्याचक्षाणस्तत्र प्रधमं “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति”(छां.३.१२. ६.)श्रुतिमर्थतः पठति, पाद इति ।

पादोऽस्य सर्वा भूतानि त्रिपादस्ति स्वयंप्रभः ।
इत्येकदेशवृत्तित्वं मायाया वदति श्रुतिः ॥ ५५॥

 सर्वा भूतान्याकाशादीनि स्थावरजंगमादीनि कार्याणि सर्वा इति छांदसम् । अस्य परब्रह्मणः पाद: चतुर्धाशः । शिष्टः त्रिषात् पादत्रयात्मकः स्वयंप्रभः स्वयंप्रकाशः । इति मायाया एकदेशवृत्तित्वं मायाकार्यभूतभूतग्रामस्य चतुर्धोशत्वेन वर्णितत्वात्तत्कारणभूताया मायाया अप्येकदेशवृत्तित्वं निरुक्तश्रुत्युक्तप्रायमेवेति भावः । अपरिच्छिन्नाद्ब्रह्मण: परिच्छिन्नस्य जगतोऽत्यल्पतां बोधयितुं मायायाश्चतुर्धाशवृत्तित्वमुपदिष्टम् । नास्ति वसुतश्चतुर्धांशः । तस्य निरंशत्वात् । द्वित्वादिसंख्यायामेकत्वद्वयाद्यभावेऽप्येकत्वद्वयादिरूपम् द्वित्वादित्येकदेशिनो यया मन्यन्ते तद्वत् ॥ ५५ ॥

 अस्मिन्नर्थे स्मृतिं प्रमाणयति,(गी.१०.४२.)विष्टभ्येति।

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।
इति कृष्णोऽर्जुनायाह जगतस्त्वेकदेशताम् ॥ ५६ ॥

 विष्टभ्य विशेषेण व्याप्य । स्पष्टभन्यत् ॥ ५५ ॥

परब्रह्मणो मायारहितस्वरूपे श्रुतिसूत्रे प्रमाणयति, स इति ।

स भूमिं विश्वतो वृत्वाऽत्यतिष्ठद्दशांगुलम् ।
विकारावर्ति चात्रास्ति श्रुतिसूत्रकृतोर्वचः॥ ५७ ॥