पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/८८

पुटमेतत् सुपुष्टितम्
६२
[महाभूतविवेक
पञ्चदशी

 नियमेन सहोपलभ्यमानयोः कथं भेदसिद्धिरिति चोद्यं परकीयानुभव प्रदर्शनेंन परिहरति, जातीति ।

जातिव्यक्ती देहिदेहौ गुणद्रव्ये यथा पृथक् ।
वियत्सतोस्तथैवास्तु पार्थक्यं कोऽत्र विस्मयः ॥ ७१ ॥

 यथा जातिव्यक्ती जातिर्नित्यमेकमनेकानुगतं सामान्यमिति लक्षणलक्षिता। यथाऽनेकेषु गोषु विद्यमानो गोत्वधर्मः, व्यक्तिः धर्मी गौ, देहिदेहौ । देही जीवः, तस्याश्रयो देहः, गुणद्रव्ये गुणो नीलपीतादि:, द्रव्यं घटादिकं; यथा पृथक् भिन्नतया भासते । वियत्सतोराकाशस्य धर्मितया प्रतीयमानस्य सद्वस्तुनश्च तथैव पार्थक्यमस्तु । नित्यसंबद्धानामेवं पार्थक्ये को विस्मयः किमाश्चर्यम् ॥ ७१ ॥

 यद्यपि भेदो बुध्यते। तथाऽपि सा बुद्धिर्निश्चयात्मिकेति कथं सिध्यति इति शंकते, बुद्धोपीति ।

बुद्धोऽपि भेदो नो चित्ते निरूढिं याति चेत्तदा।
अनैकाग्र्यात्संशयाद्वा रूढ्यभावोऽस्य ते वद ॥ ७२ ॥

 आकाशस्रतोर्द्भेद उक्तरीत्या बुद्धोऽपि सहेतुकमवगतोऽपि चित्ते निरूढिं दार्ढय नो याति नाप्नोतीति चेत् तन्निश्चितत्वाभावे को हेतुरिति विकल्प्यते । अनैकाग्र्यादिति । अस्य रूढ्यभावः कथं भवेत् अनैकाग्र्यात् एकमग्रं विषयप्रवणता यस्य तदेकाग्रं तस्य भाव ऐकाग्र्यम् तन्नभवतीत्यनैकाग्र्यम् । तस्माच्चितविक्षेपादुत संशयाद्विश्वासाभावात् । वद ॥ ७२ ॥

 द्वयोरपि प्रतीकारमाह, अप्रमत्त इति ।

अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन् विवेचनम्।
कुरु प्रमाणयुक्तिभ्यां ततो रूढतमो भवेत् ॥ ७३ ॥

 आद्ये अनैकाग्र्यपक्षे ध्यानादप्रमत्तो भव चितैकाग्र्यम् संपादय । अन्यस्मिन् पक्षे संशयग्रस्तत्वे प्रमाणयुक्तिभ्यां प्रमाणं “ सदेव सोम्य इदमग्र