पृष्ठम्:वेदान्तसारः.djvu/११९

पुटमेतत् सुपुष्टितम्
६]
८१
प्रथमाध्याये द्वितीयः पादः

दीनां वैद्यादित्वकल्पनं विद्याङ्गभूतायाः प्राणाहुतेरग्निहोत्रत्वसंपादनार्थमिति जैमिनिः | दर्शयति च श्रुतिः 'य एतदेवं विद्वानग्निहोत्रं जुहोति' इति । एते पक्षाः स्वीकृताः | पूजार्थमाचार्यग्रहणम् ॥

आमनन्ति चैनमस्मिन् ॥३३॥

एनं परमात्मानमस्मिन्नुपासकशरीरे प्राणाहुतिवेलायामनुसंधानार्थे 'तस्य ह वा एतस्य +मूर्धैव सुतेजाः' इत्यामनन्ति च । उपासकस्य मूर्धादिरेवास्य परमात्मनो मूर्धादिरित्यर्थः ॥

इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य द्वितीयः पादः

-------------------------

the sacrificial altar etc. So that the Pranahuti (oblation to Prana) which forms a helpful part of the Vidya (meditation) may serve the purpose of Agnihotra. This is the opinion of Jaimini. The scriptural text in support of this view is this :-'He' who offers the Agnihotra knowing it thus' (Chand. V-24-2). These view are acceptable. The names of Acaryas are mentioned as a mark of respect.

33. Amananti cainamasmin

Moreover, they record Him in this. They recite the following scriptural text. Viz. 'The brightly shining heaven is the head of the Self' (Chand. V-18-2) and opine that the Highest Self should be meditated in the body of the devotee at the time of Pranahuti (the offering of the oblation to Prana). The conclusion is that the head etc. of the devotee is the head etc. of the Highest Self.

THUS ENDS THE 2ND PADA OF THE 1ST ADHYAYA