पृष्ठम्:वेदान्तसारः.djvu/१४०

पुटमेतत् सुपुष्टितम्
१०२
[अधि.
वेदान्तसारः

घटादिकं सृजतीति न कश्चिद्विरोधः । कुत इदमवगम्यते ? श्रुतिस्मृति- भ्याम् । श्रुतिस्तावत्–"वेदेन रूपे व्यकरोत् । सता सती प्रजापति:" “स भूरिति व्याहरत् । स भूमिमसृजत " इत्यादिः । स्मृतिरपि-

" सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे " ॥

इत्यादिः ॥

अत एव च नित्यत्वम् ॥ २८ ॥

यतो ब्रह्मा वैदिकाच्छब्दादर्थान् स्सृत्वा सृजति, अत एव " मन्त्र- कृतो वृणीते " " विश्वामित्रस्य सूक्तं भवति " इतेि विश्वामित्रादीनां

creates new Indra etc. of the same form, like a potter makes a new pot. Hence, no contradiction will occur. How is this known ? (Reply)-Such a thing is known from the statements found in Vedic scriptures and Smrtis. The Vedic scriptural authority is this- The creator created the Sat and Asat (the existent and non-existent things) by the guidance of Veda' (Tait.Br.II-6-2.) 'He said Bhuh.' Then he created the earth' (Tait. Br. II-2-4). The Smrti text is this-'In the beginning, he assigned the several names, actions and conditions, to all beings taking them from the words of the Veda' (Manu Smrti I,21) and so on.

28. Ata eva ca nityatvam

And for the same reason, the eternity of the Vedas is estau1ished.

The creator Brahman recollects the meaning of the words used in the Vedas. Then he creates the world. Visvamitra and other sages are the composers of the Mantras as stated in the scriptural texts,'He gratifies the composers of the Mantras', and ' This is the hymn of Visvamitra '