पृष्ठम्:वेदान्तसारः.djvu/१७६

पुटमेतत् सुपुष्टितम्

१३८ वेान्तसारः [अधि,

सर्वव्याख्यानाधिकरणम् ८

एतेन सर्वे व्याख्याता व्याख्याताः ॥ २९ ॥

' जन्माद्यस्य यतः ' इत्यादिनैतदन्तेन न्यायेन सर्वे वेदान्ता ब्रझपरा व्याख्याताः | द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय ॥

इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्या- ध्यायस्य चतुर्थः पादः

समाप्तश्चाध्याय:

SARVAVYAKHYANADHIKARANA 8

29. Etena sarve vykhyata vyakhyatah.

Thus all the texts have been commented upon; have been commented upon.

By these lines of arguments set forth from the second Sutra to the end of this chapter, it has been proved that all the Vedanta passages refer to the Highest Brahman. The repetition indicates that the chapter is closed.

THUS ENDS THE 4TH PADA OF THE 1ST ADHYAYA.